This page has been fully proofread once and needs a second look.

<page>
<p>
( ५० )
 
</p>
<verse text="A" n="50">
संसारकूपे पतितोऽत्यगाधे

मोहान्धपूर्ण विषयाभितप्ते ।

करावलम्बं मम देहि विष्णो

गोविन्द दामोदर माधवेति॥
 
</verse>
<p>
( ५१ )
 
</p>
<verse text="A" n="51">
त्वामेव याचे मम देहि जिह्वे

समागते दण्डधरे कृतान्ते ।

वक्तव्यमेवं मधुरं सुभक्त्या

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( ५२ )
 
</p>
<verse text="A" n="52">
भजस्व मन्त्रं भवबन्धमुक्त्यै

जिह्वे रसज्ञे सुलभं मनोज्ञम् ।

द्वैपायनाद्यैर्मुनिभिः प्रजप्तं

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( ५३ )
 
</p>
<verse text="A" n="53">
गोपाल वंशीधर रूपसिन्धो

लोकेश नारायण दीनबन्धो ।

उच्चस्वरैस्त्वं वद सर्वदैव

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( ५४ )
 
</p>
<verse text="A" n="54">
जिह्वे सदैवं भज सुन्दराणि

नामानि कृष्णस्य मनोहराणि ।

समस्तभक्तार्तिविनाशनानि

गोविन्द दामोदर माधवेति ॥</verse>
</page>