2025-12-12 03:49:34 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<p>( ५० )
</p>
<verse text="A" n="50">संसारकूपे पतितोऽत्यगाधे
मोहान्धपूर्ण विषयाभितप्ते ।
करावलम्बं मम देहि विष्णो
गोविन्द दामोदर माधवेति॥
</verse>
<p>( ५१ )
</p>
<verse text="A" n="51">त्वामेव याचे मम देहि जिह्वे
समागते दण्डधरे कृतान्ते ।
वक्तव्यमेवं मधुरं सुभक्त्या
गोविन्द दामोदर माधवेति ॥
</verse>
<p>( ५२ )
</p>
<verse text="A" n="52">भजस्व मन्त्रं भवबन्धमुक्त्यै
जिह्वे रसज्ञे सुलभं मनोज्ञम् ।
द्वैपायनाद्यैर्मुनिभिः प्रजप्तं
गोविन्द दामोदर माधवेति ॥
</verse>
<p>( ५३ )
</p>
<verse text="A" n="53">गोपाल वंशीधर रूपसिन्धो
लोकेश नारायण दीनबन्धो ।
उच्चस्वरैस्त्वं वद सर्वदैव
गोविन्द दामोदर माधवेति ॥
</verse>
<p>( ५४ )
</p>
<verse text="A" n="54">जिह्वे सदैवं भज सुन्दराणि
नामानि कृष्णस्य मनोहराणि ।
समस्तभक्तार्तिविनाशनानि
गोविन्द दामोदर माधवेति ॥</verse>
</page>
<p>( ५० )
<verse text="A" n="50">संसारकूपे पतितोऽत्यगाधे
मोहान्धपूर्ण विषयाभितप्ते ।
करावलम्बं मम देहि विष्णो
गोविन्द दामोदर माधवेति॥
<p>( ५१ )
<verse text="A" n="51">त्वामेव याचे मम देहि जिह्वे
समागते दण्डधरे कृतान्ते ।
वक्तव्यमेवं मधुरं सुभक्त्या
गोविन्द दामोदर माधवेति ॥
<p>( ५२ )
<verse text="A" n="52">भजस्व मन्त्रं भवबन्धमुक्त्यै
जिह्वे रसज्ञे सुलभं मनोज्ञम् ।
द्वैपायनाद्यैर्मुनिभिः प्रजप्तं
गोविन्द दामोदर माधवेति ॥
<p>( ५३ )
<verse text="A" n="53">गोपाल वंशीधर रूपसिन्धो
लोकेश नारायण दीनबन्धो ।
उच्चस्वरैस्त्वं वद सर्वदैव
गोविन्द दामोदर माधवेति ॥
<p>( ५४ )
<verse text="A" n="54">जिह्वे सदैवं भज सुन्दराणि
नामानि कृष्णस्य मनोहराणि ।
समस्तभक्तार्तिविनाशनानि
गोविन्द दामोदर माधवेति ॥</verse>
</page>