2025-12-12 03:49:34 by akprasad
This page has been fully proofread twice.
<page>
<p>( ४५ )
</p>
<verse text="A" n="45">प्रसीद विष्णो रघुवंशनाथ
सुरासुराणां सुखदुःखहेतो ।
रुरोद सीता तु समुद्रमध्ये
गोविन्द दामोदर माधवेति ॥ [^*]
</verse>
<p>( ४६ )
</p>
<verse text="A" n="46">अन्तर्जले ग्राहगृहीतपादो
विसृष्टविक्लिष्टसमस्तबन्धुः ।
तदा गजेन्द्रो नितरां जगाद
गोविन्द दामोदर माधवेति ॥
</verse>
<p>( ४७ )
</p>
<verse text="A" n="47">हंसध्वजः शङ्खयुतो ददर्श
पुत्रं कटाहे प्रतपन्तमेनम् ।
पुण्यानि नामानि हरेर्जपन्तं
गोविन्द दामोदर माधवेति ॥
</verse>
<p>( ४८ )
</p>
<verse text="A" n="48">दुर्वाससो वाक्यमुपेत्य कृष्णा
सा चाब्रवीत् काननवासिनीशम् ।
अन्तःप्रविष्टं मनसाजुहाव
गोविन्द दामोदर माधवेति ॥
</verse>
<p>( ४९ )
</p>
<verse text="A" n="49">ध्येयः सदा योगिभिरप्रमेयः
चिन्ताहरश्चिन्तितपारिजातः ।
कस्तूरिकाकल्पितनीलवर्णो
गोविन्द दामोदर माधवेति ॥
[^</verse>
<footnote mark="*] ">अत्र 'हे राम रघुनन्दन राघवेति' इति पाठान्तरम् ।
</footnote>
</page>
<p>( ४५ )
<verse text="A" n="45">प्रसीद विष्णो रघुवंशनाथ
सुरासुराणां सुखदुःखहेतो ।
रुरोद सीता तु समुद्रमध्ये
गोविन्द दामोदर माधवेति ॥ [^*]
<p>( ४६ )
<verse text="A" n="46">अन्तर्जले ग्राहगृहीतपादो
विसृष्टविक्लिष्टसमस्तबन्धुः ।
तदा गजेन्द्रो नितरां जगाद
गोविन्द दामोदर माधवेति ॥
<p>( ४७ )
<verse text="A" n="47">हंसध्वजः शङ्खयुतो ददर्श
पुत्रं कटाहे प्रतपन्तमेनम् ।
पुण्यानि नामानि हरेर्जपन्तं
गोविन्द दामोदर माधवेति ॥
<p>( ४८ )
<verse text="A" n="48">दुर्वाससो वाक्यमुपेत्य कृष्णा
सा चाब्रवीत् काननवासिनीशम् ।
अन्तःप्रविष्टं मनसाजुहाव
गोविन्द दामोदर माधवेति ॥
<p>( ४९ )
<verse text="A" n="49">ध्येयः सदा योगिभिरप्रमेयः
चिन्ताहरश्चिन्तितपारिजातः ।
कस्तूरिकाकल्पितनीलवर्णो
गोविन्द दामोदर माधवेति ॥
[^
<footnote mark="*
</page>