This page has been fully proofread twice.

<page>
<p>
( ४५ )
 
</p>
<verse text="A" n="45">
प्रसीद विष्णो रघुवंशनाथ

सुरासुराणां सुखदुःखहेतो ।

रुरोद सीता तु समुद्रमध्ये

गोविन्द दामोदर माधवेति ॥ [^*]
 
</verse>
<p>
( ४६ )
 
</p>
<verse text="A" n="46">
अन्तर्जले ग्राहगृहीतपादो

विसृष्टविक्लिष्टसमस्तबन्धुः ।

तदा गजेन्द्रो नितरां जगाद

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( ४७ )
 
</p>
<verse text="A" n="47">
हंसध्वजः शङ्खयुतो ददर्श

पुत्रं कटाहे प्रतपन्तमेनम् ।

पुण्यानि नामानि हरेर्जपन्तं

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( ४८ )
 
</p>
<verse text="A" n="48">
दुर्वाससो वाक्यमुपेत्य कृष्णा

सा चाब्रवीत् काननवासिनीशम् ।

अन्तःप्रविष्टं मनसाजुहाव

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( ४९ )
 
</p>
<verse text="A" n="49">
ध्येयः सदा योगिभिरप्रमेयः

चिन्ताहरश्चिन्तितपारिजातः ।

कस्तूरिकाकल्पितनीलवर्णो

गोविन्द दामोदर माधवेति ॥
 
[^
</verse>
<footnote mark="
*] ">अत्र 'हे राम रघुनन्दन राघवेति' इति पाठान्तरम् ।
 
</footnote>
</page>