This page has been fully proofread once and needs a second look.

<page>
<p>
( ३० )
 
</p>
<verse text="A" n="30">
जलाशये कालियमर्दनाय

यदा कदम्बादपतन्मुरारिः ।

गोपाङ्गनाश्चुक्रुशुरेत्य गोपा

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( ३१ )
 
</p>
<verse text="A" n="31">
अक्रूरमासाद्य यदा मुकुन्द-

श्चापोत्सवार्थं मथुरां प्रविष्टः ।

तदा स पौरैर्जयतीत्यभाषि

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( ३२ )
 
</p>
<verse text="A" n="32">
कंसस्य दूतेन यदैव नीतौ

वृन्दावनान्ताद् वसुदेवसूनू ।

रुरोद गोपी भवनस्य मध्ये

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( ३३ )
 
</p>
<verse text="A" n="33">
सरोवरे कालियनागबद्धं

शिशुं यशोदातनयं निशम्य ।

चक्रुर्लुठन्त्यः पथि गोपबाला

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( ३४ )
 
</p>
<verse text="A" n="34">
अक्रूरयाने यदुवंशनाथं

संगच्छमानं मथुरां निरीक्ष्य ।

ऊचुर्वियोगात् किल गोपबाला

गोविन्द दामोदर माधवेति ॥</verse>
</page>