This page has been fully proofread once and needs a second look.

<page>
<p>
( २५ )
 
</p>
<verse text="A" n="25">
प्रबालशोभा इव दीर्घकेशा

वाताम्बुपर्णाशनपूतदेहाः ।

मूले तरूणां मुनयः पठन्ति

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( २६ )
 
</p>
<verse text="A" n="26">
एवं ब्रुवाणा विरहातुरा भृशं

व्रजस्त्रियः कृष्णविषक्तमानसाः ।

विसृज्य लज्जां रुरुदुः स्म सुस्वरं

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( २७ )
 
</p>
<verse text="A" n="27">
गोपी कदाचिन्मणिपिञ्जरस्थं

शुकं वचो वाचयितुं प्रवृत्ता ।

आनन्दकन्द व्रजचन्द्र कृष्ण

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( २८ )
 
</p>
<verse text="A" n="28">
गोवत्सबालैः शिशुकाकपक्षं

बध्नन्तमम्भोजदलायताक्षम् ।

उवाच माता चिबुकं गृहीत्वा

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( २९ )
 
</p>
<verse text="A" n="29">
प्रभातकाले वरवल्लवौघा

गोरक्षणार्थं धृतवेत्रदण्डाः ।

आकारयामासुरनन्तमाद्यं

गोविन्द दामोदर माधवेति ॥</verse>
</page>