2025-12-12 03:49:34 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<p>( २० )
</p>
<verse text="A" n="20">क्रीडापरं भोजनमजनार्थ
हितैषिणी स्त्री तनुजं यशोदा ।
आजूहवत् प्रेमपरिप्लुताक्षी
गोविन्द दामोदर माधवेति ॥
</verse>
<p>( २१ )
</p>
<verse text="A" n="21">सुखं शयानं निलये च विष्णुं
देवर्षिमुख्या मुनयः प्रपन्नाः ।
तेनाच्युते तन्मयतां व्रजन्ति
गोविन्द दामोदर माधवेति ॥
</verse>
<p>( २२ )
</p>
<verse text="A" n="22">विहाय निद्रामरुणोदये च
विधाय कृत्यानि च विप्रमुख्याः ।
वेदावसाने प्रपठन्ति नित्यं
गोविन्द दामोदर माधवेति ॥
</verse>
<p>( २३ )
</p>
<verse text="A" n="23">वृन्दावने गोपगणाश्च गोप्यो
विलोक्य गोविन्दवियोगखिन्नाम् ।
राधां जगुः साश्रुविलोचनाभ्यां
गोविन्द दामोदर माधवेति ॥
</verse>
<p>( २४ )
</p>
<verse text="A" n="24">प्रभातसञ्चारगता नु गाव-
स्तद्ररक्षणार्थं तनयं यशोदा ।
प्राबोधयत् पाणितलेन मन्दं
गोविन्द दामोदर माधवेति ॥
</verse>
</page>
<p>( २० )
<verse text="A" n="20">क्रीडापरं भोजनमजनार्थ
हितैषिणी स्त्री तनुजं यशोदा ।
आजूहवत् प्रेमपरिप्लुताक्षी
गोविन्द दामोदर माधवेति ॥
<p>( २१ )
<verse text="A" n="21">सुखं शयानं निलये च विष्णुं
देवर्षिमुख्या मुनयः प्रपन्नाः ।
तेनाच्युते तन्मयतां व्रजन्ति
गोविन्द दामोदर माधवेति ॥
<p>( २२ )
<verse text="A" n="22">विहाय निद्रामरुणोदये च
विधाय कृत्यानि च विप्रमुख्याः ।
वेदावसाने प्रपठन्ति नित्यं
गोविन्द दामोदर माधवेति ॥
<p>( २३ )
<verse text="A" n="23">वृन्दावने गोपगणाश्च गोप्यो
विलोक्य गोविन्दवियोगखिन्नाम् ।
राधां जगुः साश्रुविलोचनाभ्यां
गोविन्द दामोदर माधवेति ॥
<p>( २४ )
<verse text="A" n="24">प्रभातसञ्चारगता नु गाव-
स्तद्ररक्षणार्थं तनयं यशोदा ।
प्राबोधयत् पाणितलेन मन्दं
गोविन्द दामोदर माधवेति ॥
</page>