This page has been fully proofread once and needs a second look.

<page>
<p>
( २० )
 
</p>
<verse text="A" n="20">
क्रीडापरं भोजनमजनार्थ

हितैषिणी स्त्री तनुजं यशोदा ।

आजूहवत् प्रेमपरिप्लुताक्षी

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( २१ )
 
</p>
<verse text="A" n="21">
सुखं शयानं निलये च विष्णुं

देवर्षिमुख्या मुनयः प्रपन्नाः ।

तेनाच्युते तन्मयतां व्रजन्ति

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( २२ )
 
</p>
<verse text="A" n="22">
विहाय निद्रामरुणोदये च

विधाय कृत्यानि च विप्रमुख्याः ।

वेदावसाने प्रपठन्ति नित्यं

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( २३ )
 
</p>
<verse text="A" n="23">
वृन्दावने गोपगणाश्च गोप्यो

विलोक्य गोविन्दवियोगखिन्नाम् ।

राधां जगुः साश्रुविलोचनाभ्यां

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( २४ )
 
</p>
<verse text="A" n="24">
प्रभातसञ्चारगता नु गाव-

स्तद्ररक्षणार्थं तनयं यशोदा ।

प्राबोधयत् पाणितलेन मन्दं

गोविन्द दामोदर माधवेति ॥
 
</verse>
</page>