This page has been fully proofread once and needs a second look.

<page>
<p>
( १५ )
 
</p>
<verse text="A" n="15">
मन्दारमूले वदनाभिरामं

विम्बाघरे पूरितवेणुनादम् ।

गोगोपगोपीजनमध्यसंस्थं

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( १६ )
 
</p>
<verse text="A" n="16">
उत्थाय गोप्योऽपररात्रभागे

स्मृत्वा यशोदासुतबालकेलिम् ।

गायन्ति प्रोच्चैर्दधि मन्थयन्त्यो

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( १७ )
 
</p>
<verse text="A" n="17">
जग्धोऽथ दत्तो नवनीतपिण्डो

गृहे यशोदा विचिकित्सयन्ती ।

उवाच सत्यं वद हे मुरारे

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( १८ )
 
</p>
<verse text="A" n="18">
अभ्यर्च्य गेहं युवतिः प्रवृद्ध-

प्रेमप्रवाहा दधि निर्ममन्थ ।

गायन्ति गोप्योऽथ सखीसमेता

गोविन्द दामोदर माधवेति ॥
 
</verse>
<p>
( १९ )
 
</p>
<verse text="A" n="19">
क्वचित् प्रभाते दधिपूर्णपात्रे

निक्षिप्य मन्थं युवती मुकुन्दम् ।

आलोक्य गानं विविधं करोति

गोविन्द दामोदर माधवेति ॥
 
</verse>
</page>