This page has been fully proofread twice.

<page>
<verse text="A" n="17">
चूतं चर्वय चम्पकं चर नवां वासन्तिकामन्तिका-

न्मा मा मुञ्च सविभ्रमं भ्रमर हे सङ्गं लवङ्गे कुरु।

एकः कार्मुककर्मनर्मणि सखा देवस्य कान्तागुरोः

प्रक्रान्तः प्रमदामदावहवहन्मन्दानिलो माधवः॥१७॥
 
 
</verse>
<verse text="A" n="18">
उत्कण्ठाकुलमस्तु कण्टककुले संजायतां ते मनः

सानन्दं पिचुमन्दकन्दलदलाखादेषु का वा क्षतिः।

एतत्किं तु तव क्रमेलक कथंकारं सहे दुःसहं

तस्मिन्पुण्ड्रककन्दलीकिसलये येनासि निन्दापरः॥१८॥
 
</verse>
<verse text="A" n="19">
शान्तं कान्तपुरंध्रिकुन्तललतालावण्यचौरं तमः

पश्यारोहति पूर्वपर्वतशिखामम्भोजिनीवल्लभः।

एवं का गणना तवाद्य हि रतावद्योतखद्योत हे।

दूर्वाकाण्डतले दिनं नय सखे खर्वोऽस्तु गर्वग्रहः॥१९॥
 
</verse>
<verse text="A" n="20">
अत्रोन्मीलति मालती स्मितमितो मल्ली समालम्बते

तद्रोलम्ब विडम्बनाय नलिनीं किं यासि कोऽयं क्रमः।

एतस्यामपि दर्दुरैरपि बकैरेकैकमुट्टङ्किते

गीते कुण्ठित एव कण्ठकुहरे जायेत ते पञ्चमः॥२०॥
 
 
</verse>
<verse text="A" n="21">
आश्चर्यैकनिधिः स दुग्धजलधिर्मन्ये किमन्यद्यतो

लेभे जन्म स लोकलोचनसुधासारस्तुषारद्युतिः।

देवीकेलिकचग्रहेण ललिते गङ्गातरङ्गाङ्किते

शङ्कं निरटङ्कि शंकरजटाजूटेऽपि येन स्थितिः॥२१॥
 
</verse>
<verse text="A" n="22">
कुन्दे दलितादरः सरसिजे संजातकौतूहल:

कल्हार कलितस्पृहः किमपरं यः केतके कौतुकी।

निर्माता किममर्त्यराजतरुणी लीलावतंसश्रियो

योग्यस्तस्य मधुव्रतस्य ललिताकल्पः स कल्पद्रुमः॥२२॥
 
</verse>
<verse text="A" n="23" merge-next="true">
शुभ्रो वा मलिनोऽस्तु वा मृगमदः किं तावता तादृशः

कोऽप्यस्यानवधिश्चमत्कृतिनिधिः सौगन्ध्यमेको गुणः।
</verse>
</page>