This page has been fully proofread twice.

<page>
<verse text="A" n="78">
हासश्चेदमृतं मृतं यदि रुचिर्नोद्दीपकं चम्पकं

वाचश्चेत्कलकण्ठकण्ठकुहरे कुण्ठक्रमः पञ्चमः।

किं चान्यद्यदि मारमण्डनमणिस्पर्धाधरस्तेऽधरः

सत्यं सुन्दरि वैद्रुमोऽपि विरमत्संपल्लवः पल्लवः॥७८॥
 
</verse>
<verse text="A" n="79">
लीलोद्यानतलेऽपि केऽपि तरवो निष्कान्तयः किं तु ते

निःसारेऽपि खरेऽपि चम्पक मरौ रूढस्य दैवादिह।

कान्तिः सैव स एव पल्लवगुणः सैव द्विरेफावली

छाया सैव स एव सौरभभरस्ता एव पुष्पश्रिय:॥७९॥
 
</verse>
<verse text="A" n="80">
कूपोल्लङ्घनकर्मनर्म विषमं जानन्ति शाखामृगा

झम्पामप्युपकल्प्य कंचन पदं यान्ति प्लवंगाः परे।

दुर्वारेऽपि दुरुत्तरेऽपि विपुलस्फारेऽपि वारां निधौ

हेलैव प्लवग[^१]प्रभोः कृतजगत्पारिप्लवो विप्लव:॥८०॥
 
</verse>
<verse text="A" n="81">
मुक्त्वाम्भोधिं मदनजयिनः किं कपालावचूडे

चूडामूले सितकरकले कल्पितोऽयं निवासः।

यत्ते निर्यन्नयनदहनाङ्गारसङ्गेन गात्रं

तत्रोन्मीलद्बकुलकलिकाकोमलं तान्तिमेति॥८१॥
 
</verse>
<verse text="A" n="82">
वल्लीभिर्ज्वलितं जलैरपगतं दावानलैरुद्गतं

दर्भैरङ्कुरितं रवेरपि खरैर्यस्मिन्करैर्दीपितम्।

तत्रैवासि मरौ शिरीष जगतीसारोऽपि सत्पल्लव-

प्रस्तारोऽपि परिस्फुरत्परिमलोद्गारोऽपि हा रोपितः॥८२॥
 
</verse>
<verse text="A" n="83">
कैलासः कचिदुद्वहन्नपि पुरारातिं यदप्यायता-

मूर्वीमेष बिभर्ति[^२] सागरसरिद्गर्वी गिरिग्रामणीः।

लीलाकन्दुकविभ्रमेण तमपि प्रागेतमेकः करे

चक्रे विक्रमभासुरः सुरचमूविद्रावणो रावणः॥८३॥
 
</verse>
<verse text="A" n="84" merge-next="true">
लास्याभ्यासं जहिहि विहितश्रोत्रपीयूषमेकां

केकां दूरीकुरु गुरुरयं मुग्ध बर्हिन्विमोहः।
 
[^
</verse>
<footnote text="A" mark="
] ">हनुमतः.
[^
</footnote>
<footnote text="A" mark="
] ">महीधरत्वात्.
</footnote>
</page>