This page has been fully proofread once and needs a second look.


<page>
<verse text="A" n="41">
यस्य भ्राम्यन्मकरनिकरक्लान्तमूर्तेरसार-

स्तारक्षारव्यतिकरखरः सीकरोऽपि क्व पेयः।

तत्ते पाथः पवनजनितोत्तालकल्लोलजालं

ज्वालं ज्वालं ज्वलतु जलधे सर्वमौर्वानलेन॥४१॥
 
</verse>
<verse text="A" n="42">
निर्यातं तगरैः स्थितं कुरबकैरुज्जृम्भितं चम्पकैः

संजातं बकुलैः स्मितं विचकिलैरुन्मीलितं पाटलैः।

किं रोलम्ब विलम्बसे विहरणक्रीडां कुरु क्वापि ते

किं चोदञ्चतु वञ्चितामृतरसः पाकाञ्चितः पञ्चमः॥४२॥
 
</verse>
<verse text="A" n="43">
नासीर[^१]द्रवनिर्झरैर्मृगमदस्यन्दैस्तथा चान्दनै-

र्नि:स्यन्दै: सह वालवालवलये युक्तो निषेकक्रमः।

आस्तामेतदमुत्र मालति जलैः सेकोऽपि ते दूरतः

संनद्धो यदयं निबद्धजगतीदाहग्रहोऽवग्रहः॥४३॥
 
</verse>
<verse text="A" n="44">
केलिं कल्पय कोल[^२]बाल लवलीवल्लीदलान्याहर-

नुल्लासैरभिगर्ज सैरिभ भज त्वं पङ्कतल्पोत्सवम्।

म्लानिं मुञ्च मयूर दूरय भयं दर्पाञ्चित: पञ्चतां

युष्मन्निर्मथनप्रपञ्चचतुरः प्राप्तः स पञ्चाननः॥४४॥
 
</verse>
<verse text="A" n="45">
कुञ्जे कोरकितं करीरतरुभिर्द्रेक्काभिरुन्मुन्द्रितं

यस्मिन्नङ्कुरितं करञ्जविटपैरुन्मीलितं पीलुभिः।

तस्मिन्पल्लवितोऽसि किं वहसि किं कान्तामनोवागुरा-

भङ्गीमङ्ग लवङ्ग भङ्गमगमः किं नासि[^३] कोऽयं क्रमः॥४५॥
 
</verse>
<verse text="A" n="46">
खेलद्वालमृगाङ्कमौलिरमणीदोः कन्दलान्दोलिते

पद्मासद्मनि मानसाम्बुनि पदं भेजे च रेजे च यः।

हा जम्बालकदम्बचुम्बिनि मदभ्राम्यद्वकालम्बिनि

भ्रष्टोऽल्पीयसि वापिकापयसि स त्रासालसः सारसः॥४६॥
 
[^
</verse>
<p n="
] ">नासीरं कर्पूरम्. 'श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिकाकाश्मीरादिनिरादरं

मलयजालेपावलेपावहम्' इति स्तुतिकुसुमाञ्जलौ (३३।६) जगद्धरः 'नासीरं धनसारः'

इति तट्टीकायां रत्नकण्ठः.
[^
</p>
<footnote text="A" mark="
] ">सूकरशिशो.
[^
</footnote>
<footnote text="A" mark="
] ">त्वम्.
 
</footnote>
</page>