2025-12-15 03:21:43 by akprasad
This page has been fully proofread twice.
<page>
<verse text="A" n="29">किं ताभिर्वितताभिरद्भुतकथाकन्थाभिरेतावता
वन्द्योऽयं विभुरम्भसां समभवद्गन्तं कौस्तुभ:।
चक्रे लग्नरमाघनस्तनतटीकर्पूरपत्राङ्कुरे
यः श्रीवत्समनोहरे हृदि धृतिं देवस्य दैत्यद्रुहः॥२९॥
</verse>
<verse text="A" n="30">नानन्दं मुचुकुन्दकुड्भलकुले नो केतके कौतुकं
नोत्फुल्ले कुमुदे मदं न कुटजे कौटुम्ब्यमालम्बते।
चोलीदन्तचतुष्किकाशुचिरुचिस्मेरां स्मरन्मालतीं
किं त्वास्ते तरुकोटिकोटरकुटीबद्धास्पदः षट्पदः॥३०॥
</verse>
<verse text="A" n="31">अस्तं यातस्तिमिरपटलीदत्तभङ्गः पतंगः
प्राप्तो नैवोदयगिरिशिरोमूलमेणावचूलः।
तत्ते कालं कतिपयमयं भाति खद्योतपोतं
द्योतं द्योतं पुनरपि पुनर्द्योततां को विलम्बः॥३१॥
</verse>
<verse text="A" n="32">पुष्पोत्करेषु च फलेषु च सावलेप-
स्त्वं कन्दलेषु च दलेषु च सावहेल:।
किं मुग्ध दग्धमकरोः सुरभेरगार-
मङ्गारकार सहकारमकारणेन॥३२॥
</verse>
<verse text="A" n="33">याच्यस्ते खदिरः करीरविटपः सेव्योऽपि किं कुर्महे
मार्गः संगत एष ते खरतरुर्यद्भैरवो मारवः।
तनौत्मल्लीमुकुलं तदुत्पलकुलं सा यूथिकावीथिका
तच्च लवङ्गमङ्ग भवतो हा भृङ्ग दूरं गतम्॥३३॥
</verse>
<verse text="A" n="34">लीनः पाघरकंदरासु रचयनक्वापि स्थितिं भङ्गुरै-
रङ्गैरङ्ग कुरङ्ग रङ्गसि कथंकारं विकाराकुलः।
प्राप्तः पश्य विचेतुमुद्भटसटाटोपः सकोपः स्वयं
गर्जत्कुञ्जरपुञ्जभञ्जनपटुः पञ्चाननः काननम्॥३४॥
[^</verse>
<footnote text="A" mark="१] ">सुन्दरम्.
</footnote>
</page>
<verse text="A" n="29">किं ताभिर्वितताभिरद्भुतकथाकन्थाभिरेतावता
वन्द्योऽयं विभुरम्भसां समभवद्गन्तं कौस्तुभ:।
चक्रे लग्नरमाघनस्तनतटीकर्पूरपत्राङ्कुरे
यः श्रीवत्समनोहरे हृदि धृतिं देवस्य दैत्यद्रुहः॥२९॥
<verse text="A" n="30">नानन्दं मुचुकुन्दकुड्भलकुले नो केतके कौतुकं
नोत्फुल्ले कुमुदे मदं न कुटजे कौटुम्ब्यमालम्बते।
चोलीदन्तचतुष्किकाशुचिरुचिस्मेरां स्मरन्मालतीं
किं त्वास्ते तरुकोटिकोटरकुटीबद्धास्पदः षट्पदः॥३०॥
<verse text="A" n="31">अस्तं यातस्तिमिरपटलीदत्तभङ्गः पतंगः
प्राप्तो नैवोदयगिरिशिरोमूलमेणावचूलः।
तत्ते कालं कतिपयमयं भाति खद्योतपोतं
द्योतं द्योतं पुनरपि पुनर्द्योततां को विलम्बः॥३१॥
<verse text="A" n="32">पुष्पोत्करेषु च फलेषु च सावलेप-
स्त्वं कन्दलेषु च दलेषु च सावहेल:।
किं मुग्ध दग्धमकरोः सुरभेरगार-
मङ्गारकार सहकारमकारणेन॥३२॥
<verse text="A" n="33">याच्यस्ते खदिरः करीरविटपः सेव्योऽपि किं कुर्महे
मार्गः संगत एष ते खरतरुर्यद्भैरवो मारवः।
तनौत्मल्लीमुकुलं तदुत्पलकुलं सा यूथिकावीथिका
तच्च लवङ्गमङ्ग भवतो हा भृङ्ग दूरं गतम्॥३३॥
<verse text="A" n="34">लीनः पाघरकंदरासु रचयनक्वापि स्थितिं भङ्गुरै-
रङ्गैरङ्ग कुरङ्ग रङ्गसि कथंकारं विकाराकुलः।
प्राप्तः पश्य विचेतुमुद्भटसटाटोपः सकोपः स्वयं
गर्जत्कुञ्जरपुञ्जभञ्जनपटुः पञ्चाननः काननम्॥३४॥
[^
<footnote text="A" mark="१
</page>