2025-04-20 14:32:19 by ambuda-bot
This page has not been fully proofread.
६२
अमरुशतकम्
When she saw the splendour of the clouds in the sky
with her tearful eyes, she somehow managed to utter half
of her speech ~~" Now, if you, Oh my love, set off on a
journey and then clinging to my garment and scratching
the ground below, she acted in a manner, which to describe
is indecd beyond words ! (49)
नमस्याकाशे जलदलक्ष्मीं मेघसामग्री साया सवाष्पया दृष्टया हशा
वीक्ष्य विलोक्य हे कान्त प्रिय प्रवससि यदि प्रवासं करोषि चेत् इति
कथंचित् कृच्छ्रेण अर्ध सावशेषं वाक्यमिति शेषः । उक्त्वा भाषित्वा मम
पटमंशुकमवलम्ब्य गृहीत्वा धरित्रीं भुवं प्रोल्लिखन्ती कन्ती अनु पश्चात् सा
यत्कर्म कृतवती तत्र तस्मिन्कर्मणि वाचः उक्तयः निवृत्ताः व्यावृत्ता इति
संबन्धः । यत्कृतवतीत्यत्र यच्छन्दवाच्यैश्चिन्तानिश्वासवैवर्ण्यगद्रेदादिभिरनुभा-
वैस्त्वां विना क्षणमपि जीवितुमहं न शक्नोमि इत्ययमर्थः प्रवससि यदि इत्यस्य
वाक्यस्य शेषत्वेनावगन्तव्यः । तत्र वाचो निवृत्ता इत्यनेन नायिकायाश्चिन्ता-
निश्वासादीनामनुभावानां दशाविशेषः पश्यतां मनोगोचर एव न वाग्गोचर
इत्ययमर्थो गम्यते । दैन्यं नाम संचारी भावः । अत्र नायिका स्वीया मध्या
च । नायकोऽनुकूलः । भविष्यत्प्रवास विप्रलम्भाङ्गारः । नर्मस्फोटः । जाति-
रलंकारः ।
( १ ) D, मेषशोभां ; D, मेघश्रियं ( २ ) D3 भुवमुल्लिखन्ती
वामपादाङ्गुष्ठेन कर्षन्ती स्त्रीणामेतज्जातीयं इति । अनुपश्चात् etc.
( ३ ) D1, Ds,
गद्गदको टिभिरनुभावैः ( ४ ) मुग्धा च
C
नायिकानायकयोरुक्तिप्रत्युक्तिरूपा वाक्येमाला
वाले नाथ विमुच मानिनि रुषं रोषान्मया किं कृतं
खेदोsस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि ।
तत्किं रोदिषि गद्गदेन वचसा फस्याग्रतो रुद्यते
नवे मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ ५० ॥
(a) Oa स्पा रोषात्
अमरुशतकम्
When she saw the splendour of the clouds in the sky
with her tearful eyes, she somehow managed to utter half
of her speech ~~" Now, if you, Oh my love, set off on a
journey and then clinging to my garment and scratching
the ground below, she acted in a manner, which to describe
is indecd beyond words ! (49)
नमस्याकाशे जलदलक्ष्मीं मेघसामग्री साया सवाष्पया दृष्टया हशा
वीक्ष्य विलोक्य हे कान्त प्रिय प्रवससि यदि प्रवासं करोषि चेत् इति
कथंचित् कृच्छ्रेण अर्ध सावशेषं वाक्यमिति शेषः । उक्त्वा भाषित्वा मम
पटमंशुकमवलम्ब्य गृहीत्वा धरित्रीं भुवं प्रोल्लिखन्ती कन्ती अनु पश्चात् सा
यत्कर्म कृतवती तत्र तस्मिन्कर्मणि वाचः उक्तयः निवृत्ताः व्यावृत्ता इति
संबन्धः । यत्कृतवतीत्यत्र यच्छन्दवाच्यैश्चिन्तानिश्वासवैवर्ण्यगद्रेदादिभिरनुभा-
वैस्त्वां विना क्षणमपि जीवितुमहं न शक्नोमि इत्ययमर्थः प्रवससि यदि इत्यस्य
वाक्यस्य शेषत्वेनावगन्तव्यः । तत्र वाचो निवृत्ता इत्यनेन नायिकायाश्चिन्ता-
निश्वासादीनामनुभावानां दशाविशेषः पश्यतां मनोगोचर एव न वाग्गोचर
इत्ययमर्थो गम्यते । दैन्यं नाम संचारी भावः । अत्र नायिका स्वीया मध्या
च । नायकोऽनुकूलः । भविष्यत्प्रवास विप्रलम्भाङ्गारः । नर्मस्फोटः । जाति-
रलंकारः ।
( १ ) D, मेषशोभां ; D, मेघश्रियं ( २ ) D3 भुवमुल्लिखन्ती
वामपादाङ्गुष्ठेन कर्षन्ती स्त्रीणामेतज्जातीयं इति । अनुपश्चात् etc.
( ३ ) D1, Ds,
गद्गदको टिभिरनुभावैः ( ४ ) मुग्धा च
C
नायिकानायकयोरुक्तिप्रत्युक्तिरूपा वाक्येमाला
वाले नाथ विमुच मानिनि रुषं रोषान्मया किं कृतं
खेदोsस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि ।
तत्किं रोदिषि गद्गदेन वचसा फस्याग्रतो रुद्यते
नवे मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ ५० ॥
(a) Oa स्पा रोषात्