2025-04-20 14:32:19 by ambuda-bot
This page has not been fully proofread.
६०
अमरुशतक
the hem of her garment with the words: "Whither dost
thou go?" She turned round; her eyes were filled with tears
and her lips were quivering with anger and she spoke:
" 1.eave me, leave me ". O, who would ever forget it ? ( 47 )
बाला तन्वी मधुमक्षीबां मत्ता भूत्वा स्वमात्मीयं आत्मना कृतमित्यर्थः ।
करजक्षतं नखक्षतं दृष्ट्वा वीक्ष्य अविचार्य स्वेन कृतमित्यज्ञात्वा ईर्ष्यया कोपेन
सपत्नीकृतमित्य सेहमानया गच्छन्ती अपयान्ती क्व गच्छसीति कुत्र त्रजसीति ।
नु शब्दः पृच्छायाम् । मया पदान्ते चेलाञ्चले विधृता गृहीता । सा प्रत्या-
वृत्तमुखी प्रतिनिवृत्तवदना सबाप्पनयना साश्रनेत्रा सती सा मां मुञ्च मुञ्च
विसृज विसृजेति कोपप्रस्फुरिताधरं कोपेन प्रस्फुरितः कम्पितैः अधरो
यस्मिन् कर्मणि तत्तथोक्तम् । अवदत् अवोचत् इति यत् तत्कर्म केन
विस्माते केन हेतुना विस्मरणं प्राप्यते न केनापि विस्मारयितुं शक्यमित्यर्थः ।
इति संबन्धः । स्पष्ट एवाभिप्राय: । नायिका स्वीया मध्याप्रगल्भयोरन्यतरा ।
नायक्रोऽनुकूलः । ईर्ष्याक्रोधप्रायं कैशिकीवृत्तेरङ्गं नर्म । जातिरलंकारः ।
( १ ) D1,,D2,D3, Mt मधुनो मद्यस्य मदेन क्षीबा मत्ता भूला
( २ ) Mt 0 • मित्यसूयया
) D,,D2,D, प्रकम्पितः : D, चलितः
)
प्रगल्भयो •
( ४ ) D2
नायकेन भेदं गमिता सखी नायिकामुपालभते -
चपलहृदये किं स्वातन्त्र्यात्तथा गृहमागत-
वरणपतितः प्रेमार्द्राः प्रियः समुपेक्षितः ।
तदिदमधुना यावज्जीवं निरस्तसुखोदया
रुदितशरणा दुर्जातानां सहस्व रुषां फलम् ॥ ४८ ॥
(a ) S, Oa त्वया गृहमा
Oh thou with thy fickle heart!
Wherefore didst tho
spurn thy lover when out of free impulse and overflowing
with love he had come to thy dwelling in that way and had
thrown himself at thy feet? Now endure, as long as thou
अमरुशतक
the hem of her garment with the words: "Whither dost
thou go?" She turned round; her eyes were filled with tears
and her lips were quivering with anger and she spoke:
" 1.eave me, leave me ". O, who would ever forget it ? ( 47 )
बाला तन्वी मधुमक्षीबां मत्ता भूत्वा स्वमात्मीयं आत्मना कृतमित्यर्थः ।
करजक्षतं नखक्षतं दृष्ट्वा वीक्ष्य अविचार्य स्वेन कृतमित्यज्ञात्वा ईर्ष्यया कोपेन
सपत्नीकृतमित्य सेहमानया गच्छन्ती अपयान्ती क्व गच्छसीति कुत्र त्रजसीति ।
नु शब्दः पृच्छायाम् । मया पदान्ते चेलाञ्चले विधृता गृहीता । सा प्रत्या-
वृत्तमुखी प्रतिनिवृत्तवदना सबाप्पनयना साश्रनेत्रा सती सा मां मुञ्च मुञ्च
विसृज विसृजेति कोपप्रस्फुरिताधरं कोपेन प्रस्फुरितः कम्पितैः अधरो
यस्मिन् कर्मणि तत्तथोक्तम् । अवदत् अवोचत् इति यत् तत्कर्म केन
विस्माते केन हेतुना विस्मरणं प्राप्यते न केनापि विस्मारयितुं शक्यमित्यर्थः ।
इति संबन्धः । स्पष्ट एवाभिप्राय: । नायिका स्वीया मध्याप्रगल्भयोरन्यतरा ।
नायक्रोऽनुकूलः । ईर्ष्याक्रोधप्रायं कैशिकीवृत्तेरङ्गं नर्म । जातिरलंकारः ।
( १ ) D1,,D2,D3, Mt मधुनो मद्यस्य मदेन क्षीबा मत्ता भूला
( २ ) Mt 0 • मित्यसूयया
) D,,D2,D, प्रकम्पितः : D, चलितः
)
प्रगल्भयो •
( ४ ) D2
नायकेन भेदं गमिता सखी नायिकामुपालभते -
चपलहृदये किं स्वातन्त्र्यात्तथा गृहमागत-
वरणपतितः प्रेमार्द्राः प्रियः समुपेक्षितः ।
तदिदमधुना यावज्जीवं निरस्तसुखोदया
रुदितशरणा दुर्जातानां सहस्व रुषां फलम् ॥ ४८ ॥
(a ) S, Oa त्वया गृहमा
Oh thou with thy fickle heart!
Wherefore didst tho
spurn thy lover when out of free impulse and overflowing
with love he had come to thy dwelling in that way and had
thrown himself at thy feet? Now endure, as long as thou