2025-04-20 14:32:19 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
५९
not only gave up all talk about life-killing travel, but also
bade adieu forthwith to sulking pride itself. ( 46 )
रात्रौ निशि वारिभरालसाम्बुदरवोद्विग्ने वारिणो जलस्य भरो भारः
तेनालसः मन्थरः स चासावम्बुदश्च तस्य रवो गर्जितं तेन उद्विग्नः त्रस्तः तेन
जाताश्रुणा उदितचापेण पान्थेन प्रोषितेनात्मवियोगदुःखपिशुनं आत्मनः
स्वस्य वियोगो विरहस्तेन दुःखं व्यथा तस्याः पिशुनं सूचकं यथा भवति
तथा उत्कण्ठया औत्सुक्येन तथा तेन प्रकारेण गीतं गानं कृतं जीवितहारिणः
प्राणापहारिणः प्रवसनालापस्य संकीर्तनं प्रवासकथायाः उच्चारणं आस्तां
तिष्ठतु । यथा येन प्रकारेण लोकेन जनेन सरभसं सत्वरं सानस्यापि प्रणयकोप-
स्यापि जलाञ्जलिः जलस्याञ्जलिर्जलाञ्जलिः निवाप इत्यर्थः । स दत्तो वितीर्ण
इति संबन्धः । तस्य पान्थस्य तथाविधमार्तनादं श्रुत्वा लोकः क्षणमात्रविरहा-
दपि बिभेति स्मेत्यभिप्रायः । दैन्यं नाम सञ्चारी भावः । नायिकानायकयो-
विशेषो न स्फुट: । प्रवासविप्रलम्भशृङ्गारः । जातिरलंकारः ।
( १ ) D explains उदकभरमन्थर जलदगर्जितभीतेन. ( २ ) D,
adds उद्विमेन त्रस्तेन अत्याहितं प्रापितेन महद्भयं प्राप्तेनेत्यर्थः । अत एव
जाताश्रुणा • ( ३ ) D, explains स्वविरहन्यथासूचकं यथा तथा
उत्कण्डया ( 6 ) D drops इति संबन्धः
नायकोक्तिः-
4
स्वं दृष्ट्वा करजक्षतं मधुमदक्षीवाविचार्येर्ष्यया
गच्छन्ती क्व नु गच्छसीति विवृता बाला पटान्ते मया ।
प्रत्यावृत्तमुखी सवाष्पनयना सा सुन्न मुञ्चेति मां
threeफुरिताधरं यदवदत् तत्केन विस्मार्यते ॥ ४७ ॥
( a ) Bm स्त्रां दृष्ट्वा करजक्षतिं (b) T व्यवृत्ता ; T पटान्ते तया
As the fair girl, intoxicated with sweet wine, saw
the nail-wound inflicted by herself, she was filled with
jealousy and rashly set out to go ; and I held her back by
५९
not only gave up all talk about life-killing travel, but also
bade adieu forthwith to sulking pride itself. ( 46 )
रात्रौ निशि वारिभरालसाम्बुदरवोद्विग्ने वारिणो जलस्य भरो भारः
तेनालसः मन्थरः स चासावम्बुदश्च तस्य रवो गर्जितं तेन उद्विग्नः त्रस्तः तेन
जाताश्रुणा उदितचापेण पान्थेन प्रोषितेनात्मवियोगदुःखपिशुनं आत्मनः
स्वस्य वियोगो विरहस्तेन दुःखं व्यथा तस्याः पिशुनं सूचकं यथा भवति
तथा उत्कण्ठया औत्सुक्येन तथा तेन प्रकारेण गीतं गानं कृतं जीवितहारिणः
प्राणापहारिणः प्रवसनालापस्य संकीर्तनं प्रवासकथायाः उच्चारणं आस्तां
तिष्ठतु । यथा येन प्रकारेण लोकेन जनेन सरभसं सत्वरं सानस्यापि प्रणयकोप-
स्यापि जलाञ्जलिः जलस्याञ्जलिर्जलाञ्जलिः निवाप इत्यर्थः । स दत्तो वितीर्ण
इति संबन्धः । तस्य पान्थस्य तथाविधमार्तनादं श्रुत्वा लोकः क्षणमात्रविरहा-
दपि बिभेति स्मेत्यभिप्रायः । दैन्यं नाम सञ्चारी भावः । नायिकानायकयो-
विशेषो न स्फुट: । प्रवासविप्रलम्भशृङ्गारः । जातिरलंकारः ।
( १ ) D explains उदकभरमन्थर जलदगर्जितभीतेन. ( २ ) D,
adds उद्विमेन त्रस्तेन अत्याहितं प्रापितेन महद्भयं प्राप्तेनेत्यर्थः । अत एव
जाताश्रुणा • ( ३ ) D, explains स्वविरहन्यथासूचकं यथा तथा
उत्कण्डया ( 6 ) D drops इति संबन्धः
नायकोक्तिः-
4
स्वं दृष्ट्वा करजक्षतं मधुमदक्षीवाविचार्येर्ष्यया
गच्छन्ती क्व नु गच्छसीति विवृता बाला पटान्ते मया ।
प्रत्यावृत्तमुखी सवाष्पनयना सा सुन्न मुञ्चेति मां
threeफुरिताधरं यदवदत् तत्केन विस्मार्यते ॥ ४७ ॥
( a ) Bm स्त्रां दृष्ट्वा करजक्षतिं (b) T व्यवृत्ता ; T पटान्ते तया
As the fair girl, intoxicated with sweet wine, saw
the nail-wound inflicted by herself, she was filled with
jealousy and rashly set out to go ; and I held her back by