2025-04-20 14:32:17 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
४७
do not commit any excess, it is enough !" I wonder if she was
sleeping or was dead, or sank into my heart or simply melted
away ! (35)
गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्न रोमोद्गमा गाढालिङ्गनेन दृढाश्लेषेण
वामनीकृतयोः खर्वीकृतयोः कुचयोः प्रोद्भिन्नः समुद्भूतो रोमोद्गमो रोमाञ्चो
यस्याः सा तथोक्ता । सान्द्रस्नेहरसीतिरेकः प्रेमप्रवाहातिशयः तेन विगल-
त्संसमानं काञ्चिप्रदेशे अम्बरं दुकूलं यस्याः सा तथोक्ता सती निविडप्रेमा-
तिशयसंसमाननीवीति यावत् नायिका हे मानद मानं गरिमाणं द्यति
खण्डयतीति मानदस्तस्य संबुद्धिः । मा मा अलमलम् । मास्म मालं च वारण
इत्यमरः । अति अतिमात्रं मां प्रति मा एवं मा कुरु । अलं पर्याप्तम् । इत्यनेन
प्रकारेण क्षामाक्षरोल्लापिनि पारवश्येन कृशाक्षरं यथा तथा व्याहरन्ती । अत्र
मा मा इत्यादि निषेधबाहुल्यं धाष्टर्यात् । ततः क्रमेण पारवस्यातिशयं प्राता-
विति तर्क्यते किमिति सुप्ता किं नु निद्रिता किंनु । किन्वित्यत्र वितर्के । मृता
किन्नु मूर्च्छिता किमु । अत्र मृतिनीम मूच्छदशैव । मरणासन्ने मृतिरित्युप-
चर्यते । मे मनसि लीना किन्नु लिष्टा किन्नु विलीना किंनु द्रवीभूता
किन्विति संबन्धः । मनसि मे लीना किन्नु विलीना नु किमित्यनेन वितर्क-
द्वयेन विनष्टबाह्यानुसंधानस्यान्तरसधानं कुर्वतो नायकस्यापि पारवश्योद्भेदोऽव-
गम्यते । अत्र प्रलयो नाम सात्विको भावः । प्रलयो नष्टचेष्टतेत्युक्तत्वात् ।
नायिका परकीया कन्या । यथा शाकुन्तले- मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषे-
धाक्षरविक्लवाभिरामम् । मुखमंसविचर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमित्तं न
चुम्बितं तु इति । संभोगशृङ्गारः । अत्र नर्मस्पन्दः । नर्मस्पन्दः सुखारम्भो
भयान्तो नवसङ्गमे इति । जातिरलंकारः ।
( १ ) D,,D2, Ds, Mg, Bm, Mt गाढाश्लेषखर्वीकृत स्तनोद्भूत रोमाञ्चा
( २ ) D1, D2, Ds, Mg. Bm, Mt
सान्द्रत्नेहरसातिरेकविगलत्का-
श्री प्रदेशाम्बरा निबिडप्रेमातिशयसंसमानमेखलाप्रान्तांशुका सती ( ३ ) Bm
निषेधबाहुल्येन अधाष्ट्यै गम्यते ; D2, Mt निषेधबाहुल्यं अधाष्टर्थ्यात् ।
( ४ ) D, कन्याया अपि प्रतिषेधोक्तिः संभवति यथा शाकुन्तले-
४७
do not commit any excess, it is enough !" I wonder if she was
sleeping or was dead, or sank into my heart or simply melted
away ! (35)
गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्न रोमोद्गमा गाढालिङ्गनेन दृढाश्लेषेण
वामनीकृतयोः खर्वीकृतयोः कुचयोः प्रोद्भिन्नः समुद्भूतो रोमोद्गमो रोमाञ्चो
यस्याः सा तथोक्ता । सान्द्रस्नेहरसीतिरेकः प्रेमप्रवाहातिशयः तेन विगल-
त्संसमानं काञ्चिप्रदेशे अम्बरं दुकूलं यस्याः सा तथोक्ता सती निविडप्रेमा-
तिशयसंसमाननीवीति यावत् नायिका हे मानद मानं गरिमाणं द्यति
खण्डयतीति मानदस्तस्य संबुद्धिः । मा मा अलमलम् । मास्म मालं च वारण
इत्यमरः । अति अतिमात्रं मां प्रति मा एवं मा कुरु । अलं पर्याप्तम् । इत्यनेन
प्रकारेण क्षामाक्षरोल्लापिनि पारवश्येन कृशाक्षरं यथा तथा व्याहरन्ती । अत्र
मा मा इत्यादि निषेधबाहुल्यं धाष्टर्यात् । ततः क्रमेण पारवस्यातिशयं प्राता-
विति तर्क्यते किमिति सुप्ता किं नु निद्रिता किंनु । किन्वित्यत्र वितर्के । मृता
किन्नु मूर्च्छिता किमु । अत्र मृतिनीम मूच्छदशैव । मरणासन्ने मृतिरित्युप-
चर्यते । मे मनसि लीना किन्नु लिष्टा किन्नु विलीना किंनु द्रवीभूता
किन्विति संबन्धः । मनसि मे लीना किन्नु विलीना नु किमित्यनेन वितर्क-
द्वयेन विनष्टबाह्यानुसंधानस्यान्तरसधानं कुर्वतो नायकस्यापि पारवश्योद्भेदोऽव-
गम्यते । अत्र प्रलयो नाम सात्विको भावः । प्रलयो नष्टचेष्टतेत्युक्तत्वात् ।
नायिका परकीया कन्या । यथा शाकुन्तले- मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषे-
धाक्षरविक्लवाभिरामम् । मुखमंसविचर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमित्तं न
चुम्बितं तु इति । संभोगशृङ्गारः । अत्र नर्मस्पन्दः । नर्मस्पन्दः सुखारम्भो
भयान्तो नवसङ्गमे इति । जातिरलंकारः ।
( १ ) D,,D2, Ds, Mg, Bm, Mt गाढाश्लेषखर्वीकृत स्तनोद्भूत रोमाञ्चा
( २ ) D1, D2, Ds, Mg. Bm, Mt
सान्द्रत्नेहरसातिरेकविगलत्का-
श्री प्रदेशाम्बरा निबिडप्रेमातिशयसंसमानमेखलाप्रान्तांशुका सती ( ३ ) Bm
निषेधबाहुल्येन अधाष्ट्यै गम्यते ; D2, Mt निषेधबाहुल्यं अधाष्टर्थ्यात् ।
( ४ ) D, कन्याया अपि प्रतिषेधोक्तिः संभवति यथा शाकुन्तले-