This page has not been fully proofread.

४६
 
अमरुशतकम्
 
हे सुतं हे कान्ते मौनमभाषणं जहिहि त्यज । पादानतं चरणप्रणतं मां
पश्यावलोकय । तव कदाचित्कुत्रचित्कालेऽपि एवंविध ईदृशः कोपो रोषो
नाभूत्खलु ।' खलुशब्दोऽनुनये । निषेधवाक्यालंकार जिज्ञासानुनये खलु इत्यमरः ।
इत्येवं नाथे प्राणनाथे निगदति वदति सति तिर्यगामीलिताक्ष्या तिर्यक्
तिरश्चीनं यथा स्यात्तथा आमीलिते ईषन्मुकुलिते अक्षिणी नेत्रे यस्या सा
तथोक्ता तया नायिकया अनल्पं बहुलं नयनजलमश्रु मुक्तं विसृष्टम् ।
उक्तं भाषितं तु किंचित् ईषदपि नास्तीति संबन्धः । न खलु तंव कदाचि-
त्कोप एवंविधोऽभूदित्यनेन पूर्वमप्यनेन बहुशोऽपराद्धमिति व्यज्यते । नयन-
जलमनल्पं मुक्तं इत्यनेन प्रसादप्रादुर्भावः सूच्यते । तिर्यगामिलिताक्ष्येत्यनेन
गम्यमानप्रसादसंवरणेन च उक्तं किंचिदित्येनन च ईर्ष्यानुवृत्तिर्व्यज्यते । अत्र
कोपभावशान्तिः । नायिका स्वीया मध्य च । नायकः शठः । मानकृतो
विप्रलम्भनृङ्गारः । अत्र नर्मस्फोटः । नर्मस्फोटस्तु भावानां सूचितोऽल्पर सो
लवैः इत्युक्तत्वात् । जातिरलंकारः ।
 
<
 
लंकारानुन-
 
( १ ) Mt adds शोभनाङ्गि कान्ते ( २ ) Mt
यामन्त्रणे खलु । ( ३ ) D, D2, D., Bm, Mt ईर्ष्यानिवृत्तिः ( ४ ) D..
 
मुग्धा
 
नायकोक्तिः
 
-
 
गाढालिङ्गनवामनीकृत कुचप्रोद्भिनरोमोद्गमा
सान्द्रस्नहरसातिरेकविगलत्काश्नीप्रदेशाम्बरा ।
 
मामा मानद माति मामलमिति क्षामाक्षरोल्लापिनी
 
सुप्ता
(a ) D,, Dg • प्रोद्भुत • ; 0° रोमोद्गमात् (c) Oa, s ०क्षराला
(d ) Dg लीनावलीना
 
किं नुमृता नु किं मनसि मे लीना विलीनानु किम् ॥३५॥
 
°
 

 
Her fair bosom was pressed low under the close em-
brace, and the skin bristled with happiness; the garment
slipped off from the region (of her person) where the girdle is
worn as the ardour of love rose to a pitch of intensity and she
whispered weakly : Now do not, thou remover of my pride,