2025-04-20 14:32:15 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
३९
धीरेतरा कुधा । निर्भत्स्यं ताडयेत्कान्तं मध्याधीरेव तं वदेत् । मध्याधीरा तु
कीदृशी चेत् । धीरा सोत्प्रासवक्रोक्त्या मध्या साश्रु कृतागसम् । खेदयेद्दयितं
कोपादधीरा परुषाक्षरम् ॥ इति । अत्र सोत्प्रासवक्रोक्त्या कोपाद्दयितं खेद-
येत् इति लक्षणस्र्यं विद्यमानत्वात् धीरों प्रगल्भैव । नायकः शठः । ईर्ष्या-
मानकृतो विप्रलम्भशृङ्गारः । अत्र मानकृतं शृङ्गारि नर्म । आक्षेपोऽलंकारः ।
( १ ) D, adds आगत्य चिरकालं जात इत्यपह्नवोक्तिः । ( २ ) Da
तथाभूतं ; Mg तदा रूढं ( ३ ) D, अवस्थामित्युक्त्या निर्वचनोक्तिः ।
प्रसक्तं यदि प्राप्तं चेत् । ( ३ ) D ून कापीत्यर्थः ; Mt पीडा नास्त्येवेत्यर्थः ।
( ५ ) D. स्वार्थपरा च ( ६ ) D,, D2, D3,D, इति लक्षणस्याविद्यमान-
त्वात् ( ७ ) D, D2, D3, D5, Mg, Bm, Mt. धीराधीरप्रगल्भव
( ८ ) D adds प्रतिषेधोतिराक्षेप इति लक्षणात्.
रागातिशयादनुचितवेषेणैव प्रियमभिरन्तीं नायिकां * सख्युपालभते.
उरसि निहितस्तारो हारः कृता जघने घने
कलकलवती काली पादौ रणन्मणिनू पुरौ ।
प्रियमभिसरस्येवं मुग्धे त्वसाहतडिण्डिमा
यदि किमधिकत्रासोत्कम्पा दिशः समुदीक्षसे ॥ २९ ॥
(c) T त्वयाहत ० (d) OS किमिदमधिकं ; T यदि समधिक-
त्रासो० ; D3 • त्रासोत्कम्प.
On thy breasts, thou hast suspended a clinking string
of pearls ;
around thy ample hips thou hast clapped a
noisy girdle; thy feet carry sounding ornaments of preci-
ous stones; when thou, Oh simple one, goest stealthily to
thy lover with such beating of drum, why dost thou trem-
ble with violent fear and cast glances on all sides? ( 29 )
उरसि वक्षसि तारो निर्मलः । मुक्ताशुद्धौ च तारः स्यादित्यमरः ।
हारो मुक्ताहारो निहितो विन्यस्तः । घने विपुले जघने कटिप्रदेशे कलकल-
वती सिञ्जितवती काञ्ची मेखला कृता रचिता निबद्धेत्यर्थः । पादौ चरणी
३९
धीरेतरा कुधा । निर्भत्स्यं ताडयेत्कान्तं मध्याधीरेव तं वदेत् । मध्याधीरा तु
कीदृशी चेत् । धीरा सोत्प्रासवक्रोक्त्या मध्या साश्रु कृतागसम् । खेदयेद्दयितं
कोपादधीरा परुषाक्षरम् ॥ इति । अत्र सोत्प्रासवक्रोक्त्या कोपाद्दयितं खेद-
येत् इति लक्षणस्र्यं विद्यमानत्वात् धीरों प्रगल्भैव । नायकः शठः । ईर्ष्या-
मानकृतो विप्रलम्भशृङ्गारः । अत्र मानकृतं शृङ्गारि नर्म । आक्षेपोऽलंकारः ।
( १ ) D, adds आगत्य चिरकालं जात इत्यपह्नवोक्तिः । ( २ ) Da
तथाभूतं ; Mg तदा रूढं ( ३ ) D, अवस्थामित्युक्त्या निर्वचनोक्तिः ।
प्रसक्तं यदि प्राप्तं चेत् । ( ३ ) D ून कापीत्यर्थः ; Mt पीडा नास्त्येवेत्यर्थः ।
( ५ ) D. स्वार्थपरा च ( ६ ) D,, D2, D3,D, इति लक्षणस्याविद्यमान-
त्वात् ( ७ ) D, D2, D3, D5, Mg, Bm, Mt. धीराधीरप्रगल्भव
( ८ ) D adds प्रतिषेधोतिराक्षेप इति लक्षणात्.
रागातिशयादनुचितवेषेणैव प्रियमभिरन्तीं नायिकां * सख्युपालभते.
उरसि निहितस्तारो हारः कृता जघने घने
कलकलवती काली पादौ रणन्मणिनू पुरौ ।
प्रियमभिसरस्येवं मुग्धे त्वसाहतडिण्डिमा
यदि किमधिकत्रासोत्कम्पा दिशः समुदीक्षसे ॥ २९ ॥
(c) T त्वयाहत ० (d) OS किमिदमधिकं ; T यदि समधिक-
त्रासो० ; D3 • त्रासोत्कम्प.
On thy breasts, thou hast suspended a clinking string
of pearls ;
around thy ample hips thou hast clapped a
noisy girdle; thy feet carry sounding ornaments of preci-
ous stones; when thou, Oh simple one, goest stealthily to
thy lover with such beating of drum, why dost thou trem-
ble with violent fear and cast glances on all sides? ( 29 )
उरसि वक्षसि तारो निर्मलः । मुक्ताशुद्धौ च तारः स्यादित्यमरः ।
हारो मुक्ताहारो निहितो विन्यस्तः । घने विपुले जघने कटिप्रदेशे कलकल-
वती सिञ्जितवती काञ्ची मेखला कृता रचिता निबद्धेत्यर्थः । पादौ चरणी