2025-04-20 14:32:13 by ambuda-bot
This page has not been fully proofread.
३६
कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चम्प्रलम्बते
अमरुशतकम्
निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥ २६ ॥
(a) T • मुद्दीक्षिता (c) U गमितोऽपि ; 0 तनो रोमाञ्च ०
O
Even though the brows are wrinkled, the eyes stray,
nevertheless, full of deep yearning (towards the beloved
one); even though speech is suppressed, this accursed face is
lit up with a smile; though the heart is steeled, the skin
of the body begins to bristle with joy. How then, OA
beholding that person (the beloved ), could this anger be
sustained for long ? (26)
यस्मात् भ्रूभङ्गे भ्रूवोर्भङ्गः भ्रूभङ्गः तस्मिन् रचिते कृते सत्यपि दृष्टि-
नयनमधिकमत्यर्थ सोत्कण्ठं औत्सुक्यसहितं सत् उद्वीक्षते आलोकयति । किं
च यस्माद्वाचि वचने रुद्धायां निवारितायां सत्यामपि इदं दग्धाननं हतवदनं
सस्मित स्मितसहितं जायते । अत्र स्मितं नाम हास्यविशेषः । विकस्वरक-
पोलं यदपाङ्गोन्मुखतारकं अलक्ष्यमाणदशनं स्मितं धीरजनोचितमित्युक्तत्वात् ।
किं च यस्माश्चेतसि चित्ते कार्कश्यं कठिनत्वं गमिते प्रापिते सत्यपि तनु.
शरीरं रोमाञ्चं रोमविक्रियां आलम्बते भजति । तस्मिन् जने प्रियतमे दृष्टे सति
मानस्य ईयकोपस्य निर्वहणं निर्वाहः कथं भविष्यति न भविष्यतीत्यर्थः
इति' सम्बन्धः । अपराधी प्रियस्तस्मिन् समागते भ्रूभङ्गादिकं कृत्वा मानः
कर्तव्य इति सखीभिर्बोधिता नायिका भ्रूभङ्गादिके कृतेऽपि किं प्रयोजनं
दृष्ट्यादिकं स्वातन्त्र्येण मानाभावं प्रकटयति इति स्वस्यासामर्थ्य निवेदिते-
वतीत्यभिप्रायः । हर्षो नाम संचारी भावः । नायिका स्वीया मुग्धा च ।
नायकः शठः । अत्रात्मोपक्षेपरूपं शृङ्गारि नर्म । आत्मोपक्षेपैंता नाम स्वानु-
रागप्रकाशनम् । जातिरलंकारः ।
I
( ४ ) D,
५ ) Bm
आक्षेपो नाम
(
( १ ) D, समुत्सुकं सत् ( २ ) D drops इति संबन्धः ।
( ३ ) Dg अपराधिनि मानः कर्तव्यः इति सखीभिः etc.
Da, Mg निवेदयतीत्यमिष्ठायः 13 D, वेदयतीत्यभिप्रायः
• युतं ( ६ ) D1, D2, Bm आत्मोपक्षेपो नाम; D,
(७) Bm • प्रदर्शनम् ; Mg स्वानुभाक्यकाशनम्.
कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चम्प्रलम्बते
अमरुशतकम्
निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥ २६ ॥
(a) T • मुद्दीक्षिता (c) U गमितोऽपि ; 0 तनो रोमाञ्च ०
O
Even though the brows are wrinkled, the eyes stray,
nevertheless, full of deep yearning (towards the beloved
one); even though speech is suppressed, this accursed face is
lit up with a smile; though the heart is steeled, the skin
of the body begins to bristle with joy. How then, OA
beholding that person (the beloved ), could this anger be
sustained for long ? (26)
यस्मात् भ्रूभङ्गे भ्रूवोर्भङ्गः भ्रूभङ्गः तस्मिन् रचिते कृते सत्यपि दृष्टि-
नयनमधिकमत्यर्थ सोत्कण्ठं औत्सुक्यसहितं सत् उद्वीक्षते आलोकयति । किं
च यस्माद्वाचि वचने रुद्धायां निवारितायां सत्यामपि इदं दग्धाननं हतवदनं
सस्मित स्मितसहितं जायते । अत्र स्मितं नाम हास्यविशेषः । विकस्वरक-
पोलं यदपाङ्गोन्मुखतारकं अलक्ष्यमाणदशनं स्मितं धीरजनोचितमित्युक्तत्वात् ।
किं च यस्माश्चेतसि चित्ते कार्कश्यं कठिनत्वं गमिते प्रापिते सत्यपि तनु.
शरीरं रोमाञ्चं रोमविक्रियां आलम्बते भजति । तस्मिन् जने प्रियतमे दृष्टे सति
मानस्य ईयकोपस्य निर्वहणं निर्वाहः कथं भविष्यति न भविष्यतीत्यर्थः
इति' सम्बन्धः । अपराधी प्रियस्तस्मिन् समागते भ्रूभङ्गादिकं कृत्वा मानः
कर्तव्य इति सखीभिर्बोधिता नायिका भ्रूभङ्गादिके कृतेऽपि किं प्रयोजनं
दृष्ट्यादिकं स्वातन्त्र्येण मानाभावं प्रकटयति इति स्वस्यासामर्थ्य निवेदिते-
वतीत्यभिप्रायः । हर्षो नाम संचारी भावः । नायिका स्वीया मुग्धा च ।
नायकः शठः । अत्रात्मोपक्षेपरूपं शृङ्गारि नर्म । आत्मोपक्षेपैंता नाम स्वानु-
रागप्रकाशनम् । जातिरलंकारः ।
I
( ४ ) D,
५ ) Bm
आक्षेपो नाम
(
( १ ) D, समुत्सुकं सत् ( २ ) D drops इति संबन्धः ।
( ३ ) Dg अपराधिनि मानः कर्तव्यः इति सखीभिः etc.
Da, Mg निवेदयतीत्यमिष्ठायः 13 D, वेदयतीत्यभिप्रायः
• युतं ( ६ ) D1, D2, Bm आत्मोपक्षेपो नाम; D,
(७) Bm • प्रदर्शनम् ; Mg स्वानुभाक्यकाशनम्.