2025-04-20 14:32:13 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
(b) Oa, T • भिदायिनि ; s तद्वीटिका
• सस्मितसखीने "
(d ) D2 • मालीकुलः.
३५
०
(c ) S, Bm
"Oh beautiful-eyed one, even without a bodice you
manifest a heart-ravishing charm ; " as the lover, speaking
these words, laid his hand on the band of her bodice, the
female companions, highly pleased at the exulting eyes
of their friend, who, with a smile on her face, was sitting
on the edge of the bed, softly withdrew from the place,
pleading (various) false excuses. (25)
हे मुग्धाचि वामलोचने त्वं कञ्चुलिकया कञ्चुकेन विनैव मनोहारिणीं
हृद्यां लक्ष्मी शोभां धत्से वहसीत्यभिधायिनि इति वादिनि प्रियतमे तद्वेणि-
कासंस्पृशि सति तस्याः कञ्चुलिकायाः वेणिकां बैन्धनरज्जुं संस्पृशतीति तद्वे-
णिकासंस्पृक् तस्मिन् । शय्योपान्तनिविष्टसस्मितवधूनेत्रोत्सवानन्दितः शय्यायाः
उपान्तः प्रान्तः तत्र निविष्टा स्मितेन सहिता सा चासौ वधूः शय्योपान्त-
निविष्टा चासौ सस्मितवधूश्च तस्याः नेत्रोत्सवो नयनप्रसादः तेन आनन्दितो
हृष्टः आलीजनः सखीजनः अलीकवचनोपन्यास अलीकवचनानां अनृत-
वचनानामुपन्यासो यस्मिन् कर्मणि तत्तथोक्तम् । शनकैर्मन्दं निर्यातो निर्गत
इति संबन्धः । अत्रौत्सुक्यं नाम संचारी भावः । नायिका स्वीया मुग्र्धो च ।
किं च स्वाधीनपतिका । यथोक्तम् - आसन्नायत्तरमणा हृष्टा स्वाधीन-
भर्तृका इति । नायकोऽनुकूलः संभोगगृङ्गारः । सङ्गेच्छारूपं शृङ्गारि
नर्म । पर्यायोक्तरलंकारः । यथोक्तं काव्यादर्शे इष्टमर्थमनाख्याय साक्षा-
तस्यैव सिद्धये । यत्प्रकारान्तराख्यानं पर्यायोक्तं मतं यथा ॥ इति ।
-
--
(, ) D. वामनयने ( २ ) De वेणिबन्धनं रज्जुं ( ३ ) D,, D,.
Ds, Mg अलीकः अनृतः वचनानां उपन्यासः यस्मिन् ; Da अनृतवच-
नानां रचना यस्मिन् कर्मणि ( ४ ) Dg मध्या च ।
मानकरणाय सखीभिर्बोधिता नायिका तत्कर्तुमशक्ता सती ताः प्रत्याह-
भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते
रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते ।
(b) Oa, T • भिदायिनि ; s तद्वीटिका
• सस्मितसखीने "
(d ) D2 • मालीकुलः.
३५
०
(c ) S, Bm
"Oh beautiful-eyed one, even without a bodice you
manifest a heart-ravishing charm ; " as the lover, speaking
these words, laid his hand on the band of her bodice, the
female companions, highly pleased at the exulting eyes
of their friend, who, with a smile on her face, was sitting
on the edge of the bed, softly withdrew from the place,
pleading (various) false excuses. (25)
हे मुग्धाचि वामलोचने त्वं कञ्चुलिकया कञ्चुकेन विनैव मनोहारिणीं
हृद्यां लक्ष्मी शोभां धत्से वहसीत्यभिधायिनि इति वादिनि प्रियतमे तद्वेणि-
कासंस्पृशि सति तस्याः कञ्चुलिकायाः वेणिकां बैन्धनरज्जुं संस्पृशतीति तद्वे-
णिकासंस्पृक् तस्मिन् । शय्योपान्तनिविष्टसस्मितवधूनेत्रोत्सवानन्दितः शय्यायाः
उपान्तः प्रान्तः तत्र निविष्टा स्मितेन सहिता सा चासौ वधूः शय्योपान्त-
निविष्टा चासौ सस्मितवधूश्च तस्याः नेत्रोत्सवो नयनप्रसादः तेन आनन्दितो
हृष्टः आलीजनः सखीजनः अलीकवचनोपन्यास अलीकवचनानां अनृत-
वचनानामुपन्यासो यस्मिन् कर्मणि तत्तथोक्तम् । शनकैर्मन्दं निर्यातो निर्गत
इति संबन्धः । अत्रौत्सुक्यं नाम संचारी भावः । नायिका स्वीया मुग्र्धो च ।
किं च स्वाधीनपतिका । यथोक्तम् - आसन्नायत्तरमणा हृष्टा स्वाधीन-
भर्तृका इति । नायकोऽनुकूलः संभोगगृङ्गारः । सङ्गेच्छारूपं शृङ्गारि
नर्म । पर्यायोक्तरलंकारः । यथोक्तं काव्यादर्शे इष्टमर्थमनाख्याय साक्षा-
तस्यैव सिद्धये । यत्प्रकारान्तराख्यानं पर्यायोक्तं मतं यथा ॥ इति ।
-
--
(, ) D. वामनयने ( २ ) De वेणिबन्धनं रज्जुं ( ३ ) D,, D,.
Ds, Mg अलीकः अनृतः वचनानां उपन्यासः यस्मिन् ; Da अनृतवच-
नानां रचना यस्मिन् कर्मणि ( ४ ) Dg मध्या च ।
मानकरणाय सखीभिर्बोधिता नायिका तत्कर्तुमशक्ता सती ताः प्रत्याह-
भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते
रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते ।