This page has not been fully proofread.

शृङ्गारदी पिकाव्याख्यो पेलम्
 
३३
 
स्थित उदासीनोऽभूत् । अनन्तरमयं सुप्तो' मा भूदिवेति नाँसीदिवेति । इव-
शब्दो वाक्वालंकारे । अत्र मा इति प्रतिषेधे निपातः । न माङ् । माङ्
भवति चेत् माङि लुङ् इत्याशीः प्रसज्येत । सा त्वत्र न युक्ता । अत्र मा इति
प्रतिषेधे काकुरनुसंधेयः । अमन्दवलितग्रीवं सहसा विवर्तितकन्धरं पुनर्वीक्षितः
भूयोऽवलोकित इति संबन्धः । अत्राभन्दवलितप्रीवं पुनर्वीक्षित इत्यनेन
औत्सुक्यभावस्योदयोऽवगम्यते । नायिका स्वीया मध्या च । यथोक्तं दशरूपके-
मध्योद्ययौवनानङ्गा मोहान्तसुरतक्षमेति । नामको दक्षिणः । तुल्यो नैर्केल
दक्षिण इत्युक्तत्वात् । मानानन्तरं संभोर्गेशृङ्गारः । सङ्गेच्छारूपं शृङ्गारि नर्म !
जातिरलंकारः ।
 
( १ ) D1, D2, D2, Mt, Bm सुतो निद्रितो ( २ ) Do नास्ती-
ति बेति ( ३ ) D,, D2, D3, D2, Mg, Mt पुनर्वीक्षितं भूयोऽवलोकि-
तम् । भावे क्तः । ( ४ ) Mg, Mt तुल्योऽनेवल.
 
स्वापराधं विदित्वा कुपितां नायिकां पुनर्वेदग्ध्यात् प्रमोषितवतो नायक-
स्योक्तिः ।
 
तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं
 
किं वक्षवरणानतिव्यतिकरव्याजेन गोपाय्यते ।
 
उत्युक्त क तदित्युदीर्य सहसा तत्संप्रमाट्टु मया
 
सालिष्टा रमसेन तत्सुखवशात्तन्न्या च तद् विस्मृतम् ॥२४॥
(b ) s वक्षः किं ( च ? ) चरणा० ; D2, Ds, Mg गोपायते
(d) Mg संश्लिष्टा ; S • वशात्तस्या च; U •
 
० तन्व्यापि
 
"Why do you conceal, under the pretext of bowing down
at my feet, your chest which bears the evident marks that
you have tightly pressed her twin breasts covered with thick
ointment?" When this was said, I answered with the words
" Where is it ?" and enfolded her most hastily into my
arms in order to wipe out those traces, and the slender one
in this bliss forgot what had happened. (24)