2025-04-20 14:32:13 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
३१
व्यावृत्तौ विचलितौ तौ एव कण्ठौ तयोर्ग्रहणं आलिङ्गनमित्यर्थः । सासरभसव्या-
वृत्तकण्ठग्रहो यस्मिन्कर्मणि तक्त्योक्तम् । भग्नो ध्वस्त इति संबन्धः । अत्र
भावँशान्तिः, प्रणयकोपस्य शान्तत्वात् । अत्र नायिका स्वीया मध्याप्रगल्भयो-
रन्यतरा । नायकोऽनुकूलः । मानानन्सरसंभोगशृङ्गारः । चेष्टाकृतं सङ्गेच्छा-
रूपं शृङ्गारि नर्म । जातिरलंकारः ।
( १ ) D, परस्परस्य ( २ ) D drops तथा चोक्तम् । ( ३ ) D
निरूपितः ( ४ ) D2, D, Mt कोपावेशितया ; Bm कोपोपहितयोरपि
( ५ ) D. drops इति संबन्ध: । ( ६ ) D,, कोपभावशान्तिः.
नायकोक्तिः -
Ds
पश्यामो मयि किं प्रपद्यत इति स्थैर्ये मयालम्बिर्त
किं मां नाळ पतीत्ययं खलु शठः कोपस्तयाप्याश्रितः ।
इत्यन्योन्यविलक्षडप्रिचतुरे तस्मिन्नवस्थान्तरे
सव्याज हसितं मया धृतिहरो मुक्तस्तु वाष्पस्तया ॥ २२ ॥
(d ) D4, D5, S, Bm बाष्पस्तु गुक्तस्तया
Because I thought to myself "I will see what she does,"
I assumed a serious mien ; she, too, thought to herself
" Why does not this false one speak to me ?" and indulged
in anger. In this predicament which promised to be entire-
ly charming as the glances on both sides roved without any
fixed aim, I laughed in a feigned manner while she let flow
a stream of tears which undermined her firm will. (22)
मयि मद्विषये एषा किं प्रपद्यते किमवबुध्यते पश्यामो जानीमः इति
मया स्थैर्य स्थिरत्वमालम्बितं स्वकृतम् । ततस्तयापि अयं खलु शठः धूर्तः ।
ग्वलुशब्दो वाक्यालंकारे । मां किमिति नालपति न भाषते इति कोपः
तयापि प्रियया आश्रितः प्राप्त इत्यर्थः । इत्येवमन्योन्यविलक्षदृष्टिचतुरे
विलक्षा लक्षशून्या चासौ दृष्टिश्व विलक्षदृष्टिः अन्योन्यस्य परस्परस्य विलक्ष-
दृष्टिः तया चतुरं रम्यं तस्मिन्नवस्थान्तरे दशाविशेषे मया सव्याजं किमपि
३१
व्यावृत्तौ विचलितौ तौ एव कण्ठौ तयोर्ग्रहणं आलिङ्गनमित्यर्थः । सासरभसव्या-
वृत्तकण्ठग्रहो यस्मिन्कर्मणि तक्त्योक्तम् । भग्नो ध्वस्त इति संबन्धः । अत्र
भावँशान्तिः, प्रणयकोपस्य शान्तत्वात् । अत्र नायिका स्वीया मध्याप्रगल्भयो-
रन्यतरा । नायकोऽनुकूलः । मानानन्सरसंभोगशृङ्गारः । चेष्टाकृतं सङ्गेच्छा-
रूपं शृङ्गारि नर्म । जातिरलंकारः ।
( १ ) D, परस्परस्य ( २ ) D drops तथा चोक्तम् । ( ३ ) D
निरूपितः ( ४ ) D2, D, Mt कोपावेशितया ; Bm कोपोपहितयोरपि
( ५ ) D. drops इति संबन्ध: । ( ६ ) D,, कोपभावशान्तिः.
नायकोक्तिः -
Ds
पश्यामो मयि किं प्रपद्यत इति स्थैर्ये मयालम्बिर्त
किं मां नाळ पतीत्ययं खलु शठः कोपस्तयाप्याश्रितः ।
इत्यन्योन्यविलक्षडप्रिचतुरे तस्मिन्नवस्थान्तरे
सव्याज हसितं मया धृतिहरो मुक्तस्तु वाष्पस्तया ॥ २२ ॥
(d ) D4, D5, S, Bm बाष्पस्तु गुक्तस्तया
Because I thought to myself "I will see what she does,"
I assumed a serious mien ; she, too, thought to herself
" Why does not this false one speak to me ?" and indulged
in anger. In this predicament which promised to be entire-
ly charming as the glances on both sides roved without any
fixed aim, I laughed in a feigned manner while she let flow
a stream of tears which undermined her firm will. (22)
मयि मद्विषये एषा किं प्रपद्यते किमवबुध्यते पश्यामो जानीमः इति
मया स्थैर्य स्थिरत्वमालम्बितं स्वकृतम् । ततस्तयापि अयं खलु शठः धूर्तः ।
ग्वलुशब्दो वाक्यालंकारे । मां किमिति नालपति न भाषते इति कोपः
तयापि प्रियया आश्रितः प्राप्त इत्यर्थः । इत्येवमन्योन्यविलक्षदृष्टिचतुरे
विलक्षा लक्षशून्या चासौ दृष्टिश्व विलक्षदृष्टिः अन्योन्यस्य परस्परस्य विलक्ष-
दृष्टिः तया चतुरं रम्यं तस्मिन्नवस्थान्तरे दशाविशेषे मया सव्याजं किमपि