2025-04-20 14:32:12 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकान्याख्योपेतम्
२९
( १ ) D गूढचिप्रियकारिन् ( २ ) D explains फूत्कृत्य
( ३ ) Mg drops कुचनिहितहस्तया ( ४ ) Mg लोके दीना । Da
दीनालोका हगीरिता । D. शोकाद्दीना ( ५ ) D explains विश्वस्ये-
त्यनेन भवतीनां दुरुपदेशेन ईदृशीं अवस्थां प्राप्तास्मीति अयमर्थश्व गम्यते ।
( ६ ) Mt drops सभयं नर्म.
नायिका सखीभिर्मानकरणाय बोधिता तद्वचनोल्लंघनभयेन कपदं विधाय
मानं कृतवतीति कविराह---
काञ्च्या गाढतरावबद्धवसनप्रान्ता किमर्थ पुन-
मुग्धाक्षी स्वपितीति तत्परिजनं स्वैरं प्रिये पृच्छति ।
मात: सुप्तिमपीह लुम्पति ममेत्यारोपितकोधया
पर्यस्य स्वपनच्छलेन शयने दत्तोऽवकाशस्तया ॥२०॥
( c) Da, De, U लुम्पसि ; Bm स्वप्तुमपीह वारयति मामित्याहि-
तक्रोधया.
When the lover gently asked the servants of the be-
loved as to why the lovely-eyed (lady) had tightly fastened
the end of her garment with her girdle and again slept,
she cried out in her anger : "Ah mother
even allow me to sleep!" and turning on
sleep, made room ( for him ) in her bed. (20)
!
he would not
her side as in
काञ्च्या मेखलया गाढतरावबद्धवसनप्रान्ता सती गाढतरं अतिदृढं अवबद्धः
संयता वसनप्रान्तचैलाञ्चलो यस्याः सा तथोक्ता । मुग्धाक्षी वामलोचना
किमर्थे पुनः स्वपिति शेते । पुनःशब्दो वाक्यालंकारे । इति तत्परिजन
नायिकायाः परिजनं प्रिये प्राणेश्वरे स्वैरं मन्दम् । मन्दस्वच्छन्दयोः स्वैरमित्य-
मरः । पृच्छति सति । हे मातः हे अम्ब अस्मिन् शयने मम सुप्तिमपि
निद्रामपि लुम्पति नाशयतीत्यारोपितक्रोधया एवं कल्पितको पैया तया स्वपन-
च्छलेन स्वप्नोद्वेगव्याजेन पर्यस्य परिवृत्य शयने पर्यके अवकाशः प्रदेशो दत्तः
इति संबन्ध: । अव गाढतरावबद्धवसनप्रान्तेत्यनेन किमर्थे स्वपितीत्यनेन
२९
( १ ) D गूढचिप्रियकारिन् ( २ ) D explains फूत्कृत्य
( ३ ) Mg drops कुचनिहितहस्तया ( ४ ) Mg लोके दीना । Da
दीनालोका हगीरिता । D. शोकाद्दीना ( ५ ) D explains विश्वस्ये-
त्यनेन भवतीनां दुरुपदेशेन ईदृशीं अवस्थां प्राप्तास्मीति अयमर्थश्व गम्यते ।
( ६ ) Mt drops सभयं नर्म.
नायिका सखीभिर्मानकरणाय बोधिता तद्वचनोल्लंघनभयेन कपदं विधाय
मानं कृतवतीति कविराह---
काञ्च्या गाढतरावबद्धवसनप्रान्ता किमर्थ पुन-
मुग्धाक्षी स्वपितीति तत्परिजनं स्वैरं प्रिये पृच्छति ।
मात: सुप्तिमपीह लुम्पति ममेत्यारोपितकोधया
पर्यस्य स्वपनच्छलेन शयने दत्तोऽवकाशस्तया ॥२०॥
( c) Da, De, U लुम्पसि ; Bm स्वप्तुमपीह वारयति मामित्याहि-
तक्रोधया.
When the lover gently asked the servants of the be-
loved as to why the lovely-eyed (lady) had tightly fastened
the end of her garment with her girdle and again slept,
she cried out in her anger : "Ah mother
even allow me to sleep!" and turning on
sleep, made room ( for him ) in her bed. (20)
!
he would not
her side as in
काञ्च्या मेखलया गाढतरावबद्धवसनप्रान्ता सती गाढतरं अतिदृढं अवबद्धः
संयता वसनप्रान्तचैलाञ्चलो यस्याः सा तथोक्ता । मुग्धाक्षी वामलोचना
किमर्थे पुनः स्वपिति शेते । पुनःशब्दो वाक्यालंकारे । इति तत्परिजन
नायिकायाः परिजनं प्रिये प्राणेश्वरे स्वैरं मन्दम् । मन्दस्वच्छन्दयोः स्वैरमित्य-
मरः । पृच्छति सति । हे मातः हे अम्ब अस्मिन् शयने मम सुप्तिमपि
निद्रामपि लुम्पति नाशयतीत्यारोपितक्रोधया एवं कल्पितको पैया तया स्वपन-
च्छलेन स्वप्नोद्वेगव्याजेन पर्यस्य परिवृत्य शयने पर्यके अवकाशः प्रदेशो दत्तः
इति संबन्ध: । अव गाढतरावबद्धवसनप्रान्तेत्यनेन किमर्थे स्वपितीत्यनेन