This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्येोपेतम्
 
0
 

 
२७
 
तिर्यक्वक्रितकन्धरः सपुलकप्रेमोल्लसन्मानसा-
मन्तर्द्धासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥१८॥
 
( a ) Dg संस्थिते ; 0 एकत्रासनसङ्गते
 
'नुबन्धच्छलः (c) U सपुलकं प्रेमो
 
(b ) s नयने विधाय ;
 
A rogue of a lover, noticing his two beloved girls seated
on the same couch, steals behind them cautiously, and
under the pretence of playful fun, he closes the eyes of one
and then turning his neck a little, kisses the other one whose
heart leaps with joy as thrills of pleasure pass through her
frame, while the orbs of her cheeks beam with restrained
smiles. (18)
 
एकत्रासनसङ्गते एकं च तदासनं च एकासनं तत्र सङ्गते मिलिते निपणे
इयर्थः । प्रियतमे प्रेयस्यौ दृष्ट्वा पश्चादुपेत्य पृष्ठतः समासाद्य विहितक्रीडा -
नुबन्धच्छलः विहितः कृतः क्रीडानुबन्धः केलिन्यसङ्गः स एव छलो व्याजो
वेन सः तथोक्तः । आदराद्बहुमानात् एकस्यास्तयोरन्यतरस्याः नयने शौ
पिधाय पाणिभ्यामाच्छाद्य तिर्यग् वक्रितकन्धरः विवैलितग्रीवः सन् धूर्तो
वञ्चकः सपुलकप्रेमोल्लसन्मानसां सैपुलका चासौ प्रेमोल्लसन्मानसा च ताम् ।
किं न्व अन्तहीसलसत्कपोलफलका अन्तर्गतहसितेन शोभमानगण्डस्थलामपरां
द्वितीयां नायिकां चुम्बति इति संबन्धः । अभिप्रायो व्यक्त एव । अत्र हर्षो
नाम संचारी भावः । नायिके स्वीये । तयोराच्छादितनयना मुग्धा । अन्या
मध्या प्रगल्भा वा । नायकः शठः । संभोगगृङ्गारः । अत्र नर्मगर्भः । युक्ति-
रलंकारः ।
 
( १ ) Da, Mg, केलिव्यापार : ( २ ) Dg विलुलितमीव: ; D चुम्बनार्थ
विवलितग्रीवः ; D, विचलितप्रव:; Mt तिर्यक्वक्रीकृतकण्ठः ( ३ ) DA
explains पुलकसहिता च प्रणयेन उल्लसन्मानसा च ताम् । ( ४ ) Mt
स्थली'.
 

 
सखीनामुपदेशेन मानं कृत्वा प्रियं निरस्य पश्चात्तापं गताया नायिकाया
दीनां दशां कविराह-