This page has not been fully proofread.

शृङ्गारदी पिकाव्याख्योपेतम्
 
२५
 
अत्र शठेति संबुदुद्ध्या नायकविशेषो नोक्तः । किंतु क्रुद्धाया नायिकाया
नायकं प्रत्यामन्त्रणम् । यथोक्तं भारतीये - दुःशीलश्च दुराचारः शठो वामो
त्रिरूपकः । निर्लज्जो निष्ठुरश्चेति प्रियः ""कोपेऽभिधीयते । इति । वैमनस्य-
कृतैर्ष्याविप्रलम्भशृङ्गारः । अत्र मानकृतं शृङ्गारि नर्म द्योत्यते ।
यथोक्तम् - आत्मोपक्षेपसङ्गेच्छामानैः गृङ्गार्यपि त्रिधेति । अत्र हेतुरलंकारः ।
 
( १ ) D, दयितं ( २ ) Da explains भवता कृतादन्यनारी-
संभोगादित्यर्थः । ( ३ ) D, explains संजातदुःखां ; Mt bas
अत एव पराङ्मुखीं मां अज्ञानेन etc. ( ४ ) D explains शोभां ;
D2, Bm, Mt शोभावत्वं; D भवदीयं रामणीयकं ; Mg शोभनत्वं
( ५ ) D, अविनीतेन ; Mt दुर्विनीतेन ( ६ ) D. संघर्षण
• संपर्क ० ( C ) De adds दशरूपके after तथा चोनं
D, adds यथा व्यक्तापराधों गतभीः स धृष्ट इति कथ्यते
( १० ) D. क्रोधे.
 
( ७ ) Mt
 
( ९ )
 

 
नायिका कृतापराधं नायकं चातुर्यात्खेदयति ।
 
एकत्रापनसद्गतिः परिहता प्रत्युद्गमाहरत-
 
स्ताम्बूलानयनच्छलेन रमसा लेपोऽपि संवित्रितः ।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके
 
कान्तं प्रत्युपचारतञ्चतुरया कोपः कृतार्थीकृतः ॥१७॥
 
(a ) Ds, Bm, Mt • संस्थितिः
 
Sitting together on the seat she frustrated by rising to
receive him when he was still far away; a passionate em.
brace she hindered under the pretence that she would bring
the betel; by keeping a number of servants employed near
at hand she gave no room for any conversation; thus the
clever one, under the guise of doing him honour, gave full
vent to her anger against her lover through courteousness.
(lit: the clever one thus allowed her resentment to attain
its end.) (17)