2025-04-20 14:32:11 by ambuda-bot
This page has not been fully proofread.
२२
अमरुशतकम्
अत्रौत्सुक्यं नाम संचारी भावः । यथोक्तं - कालाक्षमत्वमौत्सुक्यमप्राप्तेरिष्टंव-
स्वनः । संतापः शयनं चिन्ता निःश्वासो गमनोद्यमः । इत्याद्यैरनुभावैः
स्यादभिनेयमिदं बुधैरिति । अत्र नायिका स्वीया मध्या च । किं चावस्था-
-
तः कलहान्तरिता । यथोक्तं भारतीये – सेर्भ्यः कलह निष्क्रान्तो यस्याः
नागच्छति प्रियः । सा पश्चात्तापसंप्राप्ता कलहान्तरिता भवेदिति ॥ नायिकाः
पुनरवस्थाभेदेनष्टविधाः । तत्र वासकसज्जा वा विरहोत्कण्ठितापि वा ।
स्वाधीनभर्तृका चैव कलहान्तरिता तथा ॥ खण्डिता विप्रलब्धा च तथा
प्रोषितभर्तृका । तथाभिसारिका चैवमित्यष्टौ नायिकाः स्मृताः ॥ नायकः
शठः । यतो नायिकया व्रजेत्युक्तमात्र एव शय्यां त्यक्त्वा अन्यत्र गतवा -
निति । प्रणयमानकृतो विप्रलम्भशृङ्गारः । यथोक्तं दशरूपके - तत्र प्रणय-
मानः स्यात् कोपावेशितयोर्द्वयोरिति । अत्रात्मोपक्षेपरूपं शृङ्गारि नर्म । अत्र
नर्मणि हास्याभावेऽपि न सर्वे सहास्यमित्येवेति दशरूपकवचनेन विरोधः । यथा
भारतीये – उत्थापिताङ्गारं निरुद्ध करुणं निवृत्तवीररसं हास्यप्रवचनबहुलं
नर्म त्रिविधं विर्जानीयादित्यत्र बहुलग्रहणेन हास्यस्यानियेमदर्शनात् । स्वभा-
वोक्तिरलंकारः ।
-
( १ ) D. सत्वरनिरस्तप्रेम्णि ; Mg सरभसं यथा तथा विगलि-
प्रणये ( २ ) Bm • मप्राप्तेऽभीष्टवस्तुनि ( ३ ) Dg • दनुमेयं
( ४ ) Bm ० • भेदतोऽष्टधा ( ५ ) D2, 3, Bm, Mt स्वाधीन-
पतिका ( ६ ) D, कोपस्य वशयोर्द्वयोः ; D, कोपावेशतया द्वयोः :
Bm,Mt कोपोपहितयोर्द्वयोः ; Mt कोपावेशाद्द्द्वयोरिति ( ७ ) D,, D2,
Bm, Mt विरुद्धकरणं; D2,D8_विरुद्धकरुणं ; D. विशुद्धकरुणं
०
( ८ ) Bm बुधो विजानीयात् ( ९ ) DD • स्यानियमात् ; Bm
हास्यस्य नियमदर्शनात् (१०) D3 defines स्वभावोक्तिरसौ चार
यथावद्वस्तुवर्णनमिति लक्षणम् ।
कवेर्वाक्यम्-
दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वच-
स्तत्प्रातर्गुरुसंनिधौ निगदतस्तस्यातिमात्रं वधूः ।
अमरुशतकम्
अत्रौत्सुक्यं नाम संचारी भावः । यथोक्तं - कालाक्षमत्वमौत्सुक्यमप्राप्तेरिष्टंव-
स्वनः । संतापः शयनं चिन्ता निःश्वासो गमनोद्यमः । इत्याद्यैरनुभावैः
स्यादभिनेयमिदं बुधैरिति । अत्र नायिका स्वीया मध्या च । किं चावस्था-
-
तः कलहान्तरिता । यथोक्तं भारतीये – सेर्भ्यः कलह निष्क्रान्तो यस्याः
नागच्छति प्रियः । सा पश्चात्तापसंप्राप्ता कलहान्तरिता भवेदिति ॥ नायिकाः
पुनरवस्थाभेदेनष्टविधाः । तत्र वासकसज्जा वा विरहोत्कण्ठितापि वा ।
स्वाधीनभर्तृका चैव कलहान्तरिता तथा ॥ खण्डिता विप्रलब्धा च तथा
प्रोषितभर्तृका । तथाभिसारिका चैवमित्यष्टौ नायिकाः स्मृताः ॥ नायकः
शठः । यतो नायिकया व्रजेत्युक्तमात्र एव शय्यां त्यक्त्वा अन्यत्र गतवा -
निति । प्रणयमानकृतो विप्रलम्भशृङ्गारः । यथोक्तं दशरूपके - तत्र प्रणय-
मानः स्यात् कोपावेशितयोर्द्वयोरिति । अत्रात्मोपक्षेपरूपं शृङ्गारि नर्म । अत्र
नर्मणि हास्याभावेऽपि न सर्वे सहास्यमित्येवेति दशरूपकवचनेन विरोधः । यथा
भारतीये – उत्थापिताङ्गारं निरुद्ध करुणं निवृत्तवीररसं हास्यप्रवचनबहुलं
नर्म त्रिविधं विर्जानीयादित्यत्र बहुलग्रहणेन हास्यस्यानियेमदर्शनात् । स्वभा-
वोक्तिरलंकारः ।
-
( १ ) D. सत्वरनिरस्तप्रेम्णि ; Mg सरभसं यथा तथा विगलि-
प्रणये ( २ ) Bm • मप्राप्तेऽभीष्टवस्तुनि ( ३ ) Dg • दनुमेयं
( ४ ) Bm ० • भेदतोऽष्टधा ( ५ ) D2, 3, Bm, Mt स्वाधीन-
पतिका ( ६ ) D, कोपस्य वशयोर्द्वयोः ; D, कोपावेशतया द्वयोः :
Bm,Mt कोपोपहितयोर्द्वयोः ; Mt कोपावेशाद्द्द्वयोरिति ( ७ ) D,, D2,
Bm, Mt विरुद्धकरणं; D2,D8_विरुद्धकरुणं ; D. विशुद्धकरुणं
०
( ८ ) Bm बुधो विजानीयात् ( ९ ) DD • स्यानियमात् ; Bm
हास्यस्य नियमदर्शनात् (१०) D3 defines स्वभावोक्तिरसौ चार
यथावद्वस्तुवर्णनमिति लक्षणम् ।
कवेर्वाक्यम्-
दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वच-
स्तत्प्रातर्गुरुसंनिधौ निगदतस्तस्यातिमात्रं वधूः ।