2025-04-20 14:32:11 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्येोपेतम्
{ a ) D♭_ यत्कञ्चुके; Da, Mg
3
Bm मत्कञ्चुके सन्धयः
When my face
down and I bent
१९
मत्कञ्चुलीसंधयः । D, Oa,S,
(c) O, S, T, Mt सपुलकस्वे ०.
was turned to his face, I bowed it
my glance at my feet;
I closed my
ears which had great eagerness to hear him speak; I
covered with my hands the sweat breaking forth together
with horripilation on my cheeks ; but what could I do,
my friends, when the seams of my bodice were bursting in
a hundred places ? (12)
तद्वक्त्राभिमुखं तस्य नायकस्य वक्त्राभिमुखं वदनसंमुखं मुखं मदीयं
विनमितं अवाक् कृतम् । दृष्टिर्ममं पादयोः कृता न्यस्ता । तत्संलाप कुतूहला-
कुलतरे तस्य नायकस्य संलापाः संभाषणानि तेषु कुतूहलं आदरः तेन -
आकुलतरे अतिव्यग्रे योत्रे कर्णौ पाणिभ्यां निरुद्धे पिहिते । गण्डयोः
मदीयकपोलयोः सपुलकः सरोमाञ्चः स्वेदोद्गमश्च पाणिभ्यां तिरस्कृतः प्रच्छा-
दितः । हे सख्यः मतुर्कञ्चुक्याः मम कञ्चुलिकायाः संघयः स्यैतबन्धस्था-
नानि शतधा यान्ति बहुधा यान्ति भिद्यन्ते । किं करवाणि किं कुर्यामिति
संबन्धः । अत्रापि प्रियः कृतापराधः तस्मिन्समागते एवमेवं कर्तव्यमिति
भवतीभिर्यदुपदिष्टं तत्सर्वे मया कृतमेव । अभिलाषे प्रच्छादितेऽपि हर्षाति-
शयादुपबृंहितैरवयवैः कञ्चुके भिद्यमाने सति भावः प्रकाशतां याति । कथं
मानः क्रियत इत्यभिप्रायः । अत्र हर्षो नाम संचारी भावः । यथोक्तम्- हर्षो
मनःसमुल्लासो गुरुदेवमहीभुजाम् । प्रसादात् प्रियसङ्गाच्च भवेदिष्टार्थ-
लाभतः ॥ मुखनेत्रप्रसन्नत्वं प्रियोक्तिपुलकोद्गमैः । गात्रोपबृंहणस्वेदसंश्लेषैः
सोऽभिनीयते इति ॥ अत्र नायिका स्वीया मुग्धा च । यथोक्तं - मुग्धा-
रूपयौवना मूढा लज्जाविजितमन्मथा । मानोऽस्या निष्फलस्तोक इत्युक्तत्वात् ।
नायकः शठः । अत्रात्मोपक्षेपरूपं शृङ्गारि नर्म । प्रतीयमानः सूक्ष्मोऽलंकारः ।
इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः । वाच्यः प्रतीयमानश्च
सूक्ष्मोऽत्र द्विविधो मतः ॥ इति वचनात् ।
( १ ) D.,, Bm explain आननाभिमुखं आननसन्मुखीभूतं मदीयं
मुखं विनमितमपाकृतम् । ( २ ) D दृष्टिर्मदीयावलोकनं पादयोः कृता
{ a ) D♭_ यत्कञ्चुके; Da, Mg
3
Bm मत्कञ्चुके सन्धयः
When my face
down and I bent
१९
मत्कञ्चुलीसंधयः । D, Oa,S,
(c) O, S, T, Mt सपुलकस्वे ०.
was turned to his face, I bowed it
my glance at my feet;
I closed my
ears which had great eagerness to hear him speak; I
covered with my hands the sweat breaking forth together
with horripilation on my cheeks ; but what could I do,
my friends, when the seams of my bodice were bursting in
a hundred places ? (12)
तद्वक्त्राभिमुखं तस्य नायकस्य वक्त्राभिमुखं वदनसंमुखं मुखं मदीयं
विनमितं अवाक् कृतम् । दृष्टिर्ममं पादयोः कृता न्यस्ता । तत्संलाप कुतूहला-
कुलतरे तस्य नायकस्य संलापाः संभाषणानि तेषु कुतूहलं आदरः तेन -
आकुलतरे अतिव्यग्रे योत्रे कर्णौ पाणिभ्यां निरुद्धे पिहिते । गण्डयोः
मदीयकपोलयोः सपुलकः सरोमाञ्चः स्वेदोद्गमश्च पाणिभ्यां तिरस्कृतः प्रच्छा-
दितः । हे सख्यः मतुर्कञ्चुक्याः मम कञ्चुलिकायाः संघयः स्यैतबन्धस्था-
नानि शतधा यान्ति बहुधा यान्ति भिद्यन्ते । किं करवाणि किं कुर्यामिति
संबन्धः । अत्रापि प्रियः कृतापराधः तस्मिन्समागते एवमेवं कर्तव्यमिति
भवतीभिर्यदुपदिष्टं तत्सर्वे मया कृतमेव । अभिलाषे प्रच्छादितेऽपि हर्षाति-
शयादुपबृंहितैरवयवैः कञ्चुके भिद्यमाने सति भावः प्रकाशतां याति । कथं
मानः क्रियत इत्यभिप्रायः । अत्र हर्षो नाम संचारी भावः । यथोक्तम्- हर्षो
मनःसमुल्लासो गुरुदेवमहीभुजाम् । प्रसादात् प्रियसङ्गाच्च भवेदिष्टार्थ-
लाभतः ॥ मुखनेत्रप्रसन्नत्वं प्रियोक्तिपुलकोद्गमैः । गात्रोपबृंहणस्वेदसंश्लेषैः
सोऽभिनीयते इति ॥ अत्र नायिका स्वीया मुग्धा च । यथोक्तं - मुग्धा-
रूपयौवना मूढा लज्जाविजितमन्मथा । मानोऽस्या निष्फलस्तोक इत्युक्तत्वात् ।
नायकः शठः । अत्रात्मोपक्षेपरूपं शृङ्गारि नर्म । प्रतीयमानः सूक्ष्मोऽलंकारः ।
इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः । वाच्यः प्रतीयमानश्च
सूक्ष्मोऽत्र द्विविधो मतः ॥ इति वचनात् ।
( १ ) D.,, Bm explain आननाभिमुखं आननसन्मुखीभूतं मदीयं
मुखं विनमितमपाकृतम् । ( २ ) D दृष्टिर्मदीयावलोकनं पादयोः कृता