This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
१७
 
(') Do gives अत्र कवेर्वाक्यं before अपराधिनं नायकं etc. Mt
has अपराधिनं नायकं...निर्भर्त्सयतीति कविराह । ( २ ) This ex-
planation कोमले मृदुले.
.. बाहुलतिके एव पाशः तेन is found in
D3 only ; D, explains सुकुमार चञ्चलभुजवल्लरीभ्यामेव रज्ज्वा दृढं
यथा तथा बद्ध्वा । ( ३ ) Da adds प्रापय्य after नीत्वा ( ४ ) D3
adds मया निवारितोऽपि पुनरपि एवं करोषीति अर्धोक्तया सुखपार-
श्यात् अर्धेरितया ( ५ ) D3 adds वैस्वर्येण मन्दया वाचा after
मृदुलया वाचा (६) D3 explains आरोपितमौग्ध्यरोदनवत्या ( ७ ) D,
वञ्चनोन्मुखः ( ८ ) D3 adds अपराधे सत्यपि प्रियया संभावितत्वात्
धन्यत्वम् । ( ९ ) D3 सहृदयत्वात् ; Mt सहते ( १० ) D drops
यथोक्तं भारतीये etc.
 
नायकोक्तिः ।
 
याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते
नो कार्या नितरां कृशासि कथयत्येवं सवाष्ये मयि ।
लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा
 
वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥११॥
Bm निपतद्धा-
 

 
(c) T, Mg लजामन्दरता ; O लज्जामन्धरता०
राश्रुणा (d) Mg भसितेन U • स्त्वया.
 
" Do they not, who go on a journey, meet again
(their kith and kin )? Thou must not, Oh pretty one, vex
thyself on my account; thou art grown lean beyond
measure." As with tears in my eyes, I spoke to her thus,
she looked at me with her eyes the pupils in them were
languid with shame, and the tears were checked as they
were about to tumble down-and she betrayed with her
laugh her firm resolve to die soon. (11)
 
-
 
हे सुन्दरि याताः प्रोषिताः पुनर्न मिलन्ति किं किं न संगच्छन्ते । मत्कृते
ममार्थे - अर्थे कृते च तादर्थ्ये निपातद्वयमीरितमिति । त्वया चिन्ता नो
 
-