2025-04-20 14:32:09 by ambuda-bot
This page has not been fully proofread.
१४
.' अमरुशतकम्
प्राणदयितः बहिर्ब्राह्यप्रदेशे अवनतः नतमुखः सन् भूमिं लिखन्नास्ते
नखेन भूमिमालिखन् वर्तते । सख्यो निराहाराः आहाररहिताः । किं च
सततरुंदितोच्छूननयनास्तिष्ठन्ति । सततमश्रान्तं रुदितं रोदनं तेन उच्छूनानि
प्राप्तश्वयथूनि नयनानि यासां तास्तथोक्ताः । पञ्जरशुकैश्व सर्वहसितपठितं
हासकारी वाग्व्यापारः परित्यक्तं विमुक्तम् । तत्रावस्था चेयम् । इदंशब्देन
सातिशयः संतापो लक्ष्यते । दे कठिने निष्ठुरप्रकृते अधुना इदानीं मान-
मीयकोपं विसृज त्यजेति संबन्धः । स्वीया मध्या च नायिका । नायकः
शठः । मानकृतो विप्रलम्भशृङ्गारः । अत्र विप्रलम्भ कृतमुपालम्भवचनरूपं
नर्म । आक्षेपोऽलंकारः ।
Bm
( १ ) D, reads निरपराधिनं नायकं दृष्ट्वा सखी etc. ( २ ) D.
explains प्राणप्रियः ( ३ ) D2 बाह्यदेशे ; D, बाह्याङ्गणे ;
वहिर्देशे ( ४ ) Mg अवाङ्मुखः ( ५ ) Only D gives the ex-
planation नखेन ... वर्तते ( ६ ) D2, D3 drop आहाररहिताः ;
Mg त्यक्तभोजनाः ( ७ ) D explains निरन्तररोदनेन उच्छूने उप-
बृंहिते नेत्रे यासां ताः तादृस्यो वर्तन्ते इति शेषः । ( ८ ) D, D, हास्य-
कारी व्यापारं (रः ); D, हास्यकारिवाग्व्यापारः ( ९ ) D, D2, Dav
मानकृतविप्रलम्भ०.
D
नायकेन भेदं गमिता सखी नायिकामुपालभते ।
नाय मुग्धशठा हरन्ति रमणं तिष्ठन्ति नो वारिता-
स्तत्किं ताम्यसि किं च रोदिषि पुनस्तासां प्रियं मा कृथाः ।
कान्तः केलिरुचियुवा सहृदयस्तादृकूप्रियः कातरे
किं नो बर्बर कर्कशैः प्रियशतैराक्रम्य विक्रीयते ॥ ९ ॥
(a) D♭ बर्बुरकर्कशैः ; s बर्व्वर.
Women, seemingly innocent but deceitful at heart,
forcibly rob the lover and do not desist though repelled.
Why, therefore, do you pine away and why in vain do you
.' अमरुशतकम्
प्राणदयितः बहिर्ब्राह्यप्रदेशे अवनतः नतमुखः सन् भूमिं लिखन्नास्ते
नखेन भूमिमालिखन् वर्तते । सख्यो निराहाराः आहाररहिताः । किं च
सततरुंदितोच्छूननयनास्तिष्ठन्ति । सततमश्रान्तं रुदितं रोदनं तेन उच्छूनानि
प्राप्तश्वयथूनि नयनानि यासां तास्तथोक्ताः । पञ्जरशुकैश्व सर्वहसितपठितं
हासकारी वाग्व्यापारः परित्यक्तं विमुक्तम् । तत्रावस्था चेयम् । इदंशब्देन
सातिशयः संतापो लक्ष्यते । दे कठिने निष्ठुरप्रकृते अधुना इदानीं मान-
मीयकोपं विसृज त्यजेति संबन्धः । स्वीया मध्या च नायिका । नायकः
शठः । मानकृतो विप्रलम्भशृङ्गारः । अत्र विप्रलम्भ कृतमुपालम्भवचनरूपं
नर्म । आक्षेपोऽलंकारः ।
Bm
( १ ) D, reads निरपराधिनं नायकं दृष्ट्वा सखी etc. ( २ ) D.
explains प्राणप्रियः ( ३ ) D2 बाह्यदेशे ; D, बाह्याङ्गणे ;
वहिर्देशे ( ४ ) Mg अवाङ्मुखः ( ५ ) Only D gives the ex-
planation नखेन ... वर्तते ( ६ ) D2, D3 drop आहाररहिताः ;
Mg त्यक्तभोजनाः ( ७ ) D explains निरन्तररोदनेन उच्छूने उप-
बृंहिते नेत्रे यासां ताः तादृस्यो वर्तन्ते इति शेषः । ( ८ ) D, D, हास्य-
कारी व्यापारं (रः ); D, हास्यकारिवाग्व्यापारः ( ९ ) D, D2, Dav
मानकृतविप्रलम्भ०.
D
नायकेन भेदं गमिता सखी नायिकामुपालभते ।
नाय मुग्धशठा हरन्ति रमणं तिष्ठन्ति नो वारिता-
स्तत्किं ताम्यसि किं च रोदिषि पुनस्तासां प्रियं मा कृथाः ।
कान्तः केलिरुचियुवा सहृदयस्तादृकूप्रियः कातरे
किं नो बर्बर कर्कशैः प्रियशतैराक्रम्य विक्रीयते ॥ ९ ॥
(a) D♭ बर्बुरकर्कशैः ; s बर्व्वर.
Women, seemingly innocent but deceitful at heart,
forcibly rob the lover and do not desist though repelled.
Why, therefore, do you pine away and why in vain do you