This page has not been fully proofread.

१४
 
.' अमरुशतकम्
 
प्राणदयितः बहिर्ब्राह्यप्रदेशे अवनतः नतमुखः सन् भूमिं लिखन्नास्ते
नखेन भूमिमालिखन् वर्तते । सख्यो निराहाराः आहाररहिताः । किं च
सततरुंदितोच्छूननयनास्तिष्ठन्ति । सततमश्रान्तं रुदितं रोदनं तेन उच्छूनानि
प्राप्तश्वयथूनि नयनानि यासां तास्तथोक्ताः । पञ्जरशुकैश्व सर्वहसितपठितं
हासकारी वाग्व्यापारः परित्यक्तं विमुक्तम् । तत्रावस्था चेयम् । इदंशब्देन
सातिशयः संतापो लक्ष्यते । दे कठिने निष्ठुरप्रकृते अधुना इदानीं मान-
मीयकोपं विसृज त्यजेति संबन्धः । स्वीया मध्या च नायिका । नायकः
शठः । मानकृतो विप्रलम्भशृङ्गारः । अत्र विप्रलम्भ कृतमुपालम्भवचनरूपं
नर्म । आक्षेपोऽलंकारः ।
 
Bm
 
( १ ) D, reads निरपराधिनं नायकं दृष्ट्वा सखी etc. ( २ ) D.
explains प्राणप्रियः ( ३ ) D2 बाह्यदेशे ; D, बाह्याङ्गणे ;
वहिर्देशे ( ४ ) Mg अवाङ्मुखः ( ५ ) Only D gives the ex-
planation नखेन ... वर्तते ( ६ ) D2, D3 drop आहाररहिताः ;
Mg त्यक्तभोजनाः ( ७ ) D explains निरन्तररोदनेन उच्छूने उप-
बृंहिते नेत्रे यासां ताः तादृस्यो वर्तन्ते इति शेषः । ( ८ ) D, D, हास्य-
कारी व्यापारं (रः ); D, हास्यकारिवाग्व्यापारः ( ९ ) D, D2, Dav
मानकृतविप्रलम्भ०.
 
D
 
नायकेन भेदं गमिता सखी नायिकामुपालभते ।
 
नाय मुग्धशठा हरन्ति रमणं तिष्ठन्ति नो वारिता-
 
स्तत्किं ताम्यसि किं च रोदिषि पुनस्तासां प्रियं मा कृथाः ।
कान्तः केलिरुचियुवा सहृदयस्तादृकूप्रियः कातरे
 
किं नो बर्बर कर्कशैः प्रियशतैराक्रम्य विक्रीयते ॥ ९ ॥
 
(a) D♭ बर्बुरकर्कशैः ; s बर्व्वर.
 
Women, seemingly innocent but deceitful at heart,
forcibly rob the lover and do not desist though repelled.
Why, therefore, do you pine away and why in vain do you