This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
१३
 
स्नेहो भयं तत्र यत्रेर्ष्या मदनस्ततः । चतस्रो योनयस्तस्याः कीर्त्यते
तान्निबोधत ॥ वैमनस्यं व्यलीकं च विप्रियं मन्युरेव च । एतेषां संप्रवक्ष्यामि
लक्षणानि यथाक्रमम् ॥ निद्राखेदालसगतिं सचिह्नं सरसत्रणम् । एवंविधं प्रियं
दृष्ट्वा वैमनस्यं विधीयते । बहुत्रो वार्यमाणोऽपि यस्तु तत्रैव दृश्यते ।
संघर्षाोत्तत्र मात्सर्यादुद्व्यलीकमुपजायते ॥ जीवन्त्यां त्वयि जीवामि दासोऽहं त्वं
च मे प्रिया । उक्त्वैवं योऽन्यथाकुर्यात्ताद्ध वै विप्रियं भवेत् । प्रतिपक्षसकाशाद्यः
सौभाग्यैकविकत्थनः । उपसर्पेत्सचिह्नश्च मन्युस्तत्रोपजायत इति ॥ अत्र
विप्रलम्भकृतमुपालम्भवचनरूपं नर्म । आक्षेपोऽलंकारः ।
 
( १ ) D, • मुपालभते ( २ ) D, D2, Dg, Bm, Mt प्रणयास्त्वमी
विश्रम्भ० ; Mg प्रणयः स्वामिविलम्भः • ; Bm has प्रणयो रञ्जनक्षमः
before प्रणयास्त्वमी etc. ( ३ ) D, drops अप्रियं ( ४ ) D
• मक्षमः ( ५ ) Da explains घातुक इत्यर्थ: । ( ६ ) D, drops
the sentence. ( ७ ) D, यावत्तव प्रसादेन कोपः etc. ( ८ ) D.
सान्त्व ० ( ९ ) D,,D, रोषान्न ( १० ) D, has रुदिहि । रुदन्तीं
( रुदतीं ) कस्त्वां etc. ( ११ ) Dg विप्रलम्भस्त्रिधा ( १२ ) Mt
सामर्षात् ( १३ ) D,D2 सौभाग्यैरविकत्थनः ; D, सौभाग्यैकविधानतः .
संत्री नायिकामुपालभते ।
 
लिखन्नास्ते भूमिं बहिरवनतः प्राणदायतो
 
निराहाराः सख्यः सततरुदितोच्छूननयनाः ।
परित्यक्तं सर्वे हसितपठितं पञ्जरशुकै-
 
स्तवावस्था चेयं विसृज कठिने मानमधुना ॥ ८ ॥
 
The dearest of your heart sits outside with bowed
head, drawing figures on the ground ; your confidants, their
eyes swollen by ceaseless weeping, are going without food ;
the parrots in the cage have given up their laughter-provoking
prattle and you are reduced to this plight ! Leave now, Oh
hard-hearted one, your sulkiness. ( 8 )