2025-04-20 14:32:09 by ambuda-bot
This page has not been fully proofread.
१०
-
अमरुशतकम्
वृत्तेरङ्गं नर्मस्फोटोऽनुसंधेयः । यथा भारतीये- - या श्लक्ष्णनेपथ्यविशेषचित्रा
सुसंयुता या बहुवृत्तगीता । कामोपभोगप्रवरोपचारा तां कैशिकीं वृत्तिमुदाह-
रन्ति ॥ नर्म च नर्मस्पन्दो नर्मस्फोटोऽथ नर्मगर्भश्च । कैशिक्याश्चत्वारो भेदा
ह्येते समाख्याताः ॥ तत्र नर्मस्फोटस्तु भावानां सूचितोऽल्परसो 'लवैरिति ।
अत्र जोतिरलंकारः ।
०
०
adds
( १ ) D,, D2, Dg Mg
निवर्तितम् ( २ ) Do युज्यत एव
( ३ ) D1, D2, D3. Da, Bm • पक्ष्मामा Mg पश्मान्ता ( ४ ) D,,
D2, D6, आनन्द इति; D आनन्दा इति ( ५ ) Bm
अभिमुखशब्देन मुग्धं विवक्षितं स्वभावालोकितं मधुरं मुग्धं भावगर्भमविन्छ-
लात् after अभिमुखैः । Dg adds प्रियस्य मुखदर्शनै: ( ६ ) D,
लज्ञाचञ्चलैः ; D, लज्जाचञ्चितैः ; D adds ह्रिया after लज्जया
( ७ ) D explains चित्तस्थापितं ( ८ ) D explains स्वीय-
नायकत्वेन अगम्यमानत्वात् ( ९ ) Bm, Mt स्त्रीसंयुता ( १ ० ) Da
प्रवणोपचारा ; Mg प्रचुरोपचारा ( ११ ) D, ०ल्परसो लेशैरिति
D2,D3,D,De • ल्परसादिभिः
०
H:%; Mg परसैरिति ( १२ ) Bm
युक्तिरलंकारः.
नायकेन भेदोपायं प्रौपिता सखी नायकमाह-
-
अगुल्यग्रनखेन वाष्पसलिलं विक्षिप्य विक्षिप्य किं
तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि ।
यस्यास्ते पिशुनोपदेशवचनैर्मानेऽतिभूमिं गते
निर्विण्णोऽनुनयं प्रति प्रियतमो मध्यस्थतामेष्यति ॥ ६ ॥
(a) Mg अङ्गुल्यग्नमुखेन (b ) DO फूत्कृत्य फूत्कृत्य च ; T
रोदिप्यसे
Why weepest thou, Oh Angry One, silently, pushing
aside continually thy tears with the points of thy finger-
nails? Thou shalt weep still more and loudly, when thy
-
अमरुशतकम्
वृत्तेरङ्गं नर्मस्फोटोऽनुसंधेयः । यथा भारतीये- - या श्लक्ष्णनेपथ्यविशेषचित्रा
सुसंयुता या बहुवृत्तगीता । कामोपभोगप्रवरोपचारा तां कैशिकीं वृत्तिमुदाह-
रन्ति ॥ नर्म च नर्मस्पन्दो नर्मस्फोटोऽथ नर्मगर्भश्च । कैशिक्याश्चत्वारो भेदा
ह्येते समाख्याताः ॥ तत्र नर्मस्फोटस्तु भावानां सूचितोऽल्परसो 'लवैरिति ।
अत्र जोतिरलंकारः ।
०
०
adds
( १ ) D,, D2, Dg Mg
निवर्तितम् ( २ ) Do युज्यत एव
( ३ ) D1, D2, D3. Da, Bm • पक्ष्मामा Mg पश्मान्ता ( ४ ) D,,
D2, D6, आनन्द इति; D आनन्दा इति ( ५ ) Bm
अभिमुखशब्देन मुग्धं विवक्षितं स्वभावालोकितं मधुरं मुग्धं भावगर्भमविन्छ-
लात् after अभिमुखैः । Dg adds प्रियस्य मुखदर्शनै: ( ६ ) D,
लज्ञाचञ्चलैः ; D, लज्जाचञ्चितैः ; D adds ह्रिया after लज्जया
( ७ ) D explains चित्तस्थापितं ( ८ ) D explains स्वीय-
नायकत्वेन अगम्यमानत्वात् ( ९ ) Bm, Mt स्त्रीसंयुता ( १ ० ) Da
प्रवणोपचारा ; Mg प्रचुरोपचारा ( ११ ) D, ०ल्परसो लेशैरिति
D2,D3,D,De • ल्परसादिभिः
०
H:%; Mg परसैरिति ( १२ ) Bm
युक्तिरलंकारः.
नायकेन भेदोपायं प्रौपिता सखी नायकमाह-
-
अगुल्यग्रनखेन वाष्पसलिलं विक्षिप्य विक्षिप्य किं
तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि ।
यस्यास्ते पिशुनोपदेशवचनैर्मानेऽतिभूमिं गते
निर्विण्णोऽनुनयं प्रति प्रियतमो मध्यस्थतामेष्यति ॥ ६ ॥
(a) Mg अङ्गुल्यग्नमुखेन (b ) DO फूत्कृत्य फूत्कृत्य च ; T
रोदिप्यसे
Why weepest thou, Oh Angry One, silently, pushing
aside continually thy tears with the points of thy finger-
nails? Thou shalt weep still more and loudly, when thy