2025-04-20 14:32:08 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
हृदयनिहितं भावाकृतं वमद्भिरिवेक्षणैः
कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥ ५ ॥
Tell, Oh charming one, who is the happy one at whom
you are looking to-day with eyes that turn languidly, over-
flowing with love-with eyes which time and again close them-
selves, which for a moment turn to him directly and then
flicker to and fro in bashfulness, then move away for a
moment and betray involuntarily the feeling of love that has
nested in your heart. (5)
हे मुग्धे ईक्षणैः अद्य त्वया यो विलोक्यते अयं सुकृती कः कथयेति
संबन्धः । कीदृशैरीक्षणैः । अलसवलितैः अलसानि च तानि वलितानि च
अलसवलितानि तैः । अलसं लक्ष्यान्निवृत्तं वलितं पुनः प्रवृत्तम् । यथा -
अलसं तदभीष्टार्थाद् व्रीडाद्यैर्यनिवर्तनम् । वलितं तन्निवृत्तस्य भूयस्तस्याव-
लोकनमित्युक्तत्वात् । पुनः कीदृशैः । प्रेमाद्रीः प्रेम्णा अत्यर्थ द्रवीभूतैः ।
प्रेम्णा मनसि द्रवीभूते सति ईक्षणेऽपि द्रवीभूतत्वं विद्यत एव । पुनः कीदृशैः ।
मुहुर्मुकुलीकृतैः प्रियदर्शन सुखातिशयेन असकृनिमीलितैः । यथा-स्फुरत्संक्लि-
पक्ष्माग्रे सुखविश्रान्ततारका । मुकुला दृष्टिरानन्ददिति । पुनः कीदृशैः ।
क्षणमभिमुखैः"। पुनः कीदृशैः । लजालोलैः लज्जया चलैः । पुनः
कीदृशैः । निमेषपराङ्मुखैः निमेषरहितैः । पुनः कीदृशैः । हृदयनिहितं
हृदये स्थापितं भावाकूतं - अत्र भावो नाम रतिसंज्ञः स्थायी भावः -
भाव एव आकूतं भावाकूतं आकूतमभिप्रायः । तद्वमद्भिरिव उद्गिरद्भिरिव
प्रकाशयद्भिरित्यर्थः । अत्र चक्षुःप्रीतिर्नाम प्रथमावस्था द्योत्यते । आदराद्वी-
क्षणं तत्र चक्षुःप्रीतिरितीर्यते । अत्र नायिका स्वीया मुग्धा चेति कैश्चिदुक्तं
तदयुक्तम् । यतस्त्वया कोऽयं विलोक्यत इत्यनेन अस्वीयस्य नायकस्य गम्य-
मानत्वात् । स्वीयश्चेत् सख्यादिभिर्विज्ञातो भवति । अतः कोऽयमिति प्रश्ना-
नुपपत्तिः । तस्मान्नायकस्यान्यत्वात् नायिकापि स्वीया न भवतीति । किंतु
परकीया । किं च मुग्धे इति संबुद्ध्या वीपरीतलक्षणया अपह्नवेन वैदग्ध्यं
गम्यते । अत्रालस्यादिभिर्भावले रल्पस्य शृङ्गाररसस्य सूचितत्वात् कैशिकी-
हृदयनिहितं भावाकृतं वमद्भिरिवेक्षणैः
कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥ ५ ॥
Tell, Oh charming one, who is the happy one at whom
you are looking to-day with eyes that turn languidly, over-
flowing with love-with eyes which time and again close them-
selves, which for a moment turn to him directly and then
flicker to and fro in bashfulness, then move away for a
moment and betray involuntarily the feeling of love that has
nested in your heart. (5)
हे मुग्धे ईक्षणैः अद्य त्वया यो विलोक्यते अयं सुकृती कः कथयेति
संबन्धः । कीदृशैरीक्षणैः । अलसवलितैः अलसानि च तानि वलितानि च
अलसवलितानि तैः । अलसं लक्ष्यान्निवृत्तं वलितं पुनः प्रवृत्तम् । यथा -
अलसं तदभीष्टार्थाद् व्रीडाद्यैर्यनिवर्तनम् । वलितं तन्निवृत्तस्य भूयस्तस्याव-
लोकनमित्युक्तत्वात् । पुनः कीदृशैः । प्रेमाद्रीः प्रेम्णा अत्यर्थ द्रवीभूतैः ।
प्रेम्णा मनसि द्रवीभूते सति ईक्षणेऽपि द्रवीभूतत्वं विद्यत एव । पुनः कीदृशैः ।
मुहुर्मुकुलीकृतैः प्रियदर्शन सुखातिशयेन असकृनिमीलितैः । यथा-स्फुरत्संक्लि-
पक्ष्माग्रे सुखविश्रान्ततारका । मुकुला दृष्टिरानन्ददिति । पुनः कीदृशैः ।
क्षणमभिमुखैः"। पुनः कीदृशैः । लजालोलैः लज्जया चलैः । पुनः
कीदृशैः । निमेषपराङ्मुखैः निमेषरहितैः । पुनः कीदृशैः । हृदयनिहितं
हृदये स्थापितं भावाकूतं - अत्र भावो नाम रतिसंज्ञः स्थायी भावः -
भाव एव आकूतं भावाकूतं आकूतमभिप्रायः । तद्वमद्भिरिव उद्गिरद्भिरिव
प्रकाशयद्भिरित्यर्थः । अत्र चक्षुःप्रीतिर्नाम प्रथमावस्था द्योत्यते । आदराद्वी-
क्षणं तत्र चक्षुःप्रीतिरितीर्यते । अत्र नायिका स्वीया मुग्धा चेति कैश्चिदुक्तं
तदयुक्तम् । यतस्त्वया कोऽयं विलोक्यत इत्यनेन अस्वीयस्य नायकस्य गम्य-
मानत्वात् । स्वीयश्चेत् सख्यादिभिर्विज्ञातो भवति । अतः कोऽयमिति प्रश्ना-
नुपपत्तिः । तस्मान्नायकस्यान्यत्वात् नायिकापि स्वीया न भवतीति । किंतु
परकीया । किं च मुग्धे इति संबुद्ध्या वीपरीतलक्षणया अपह्नवेन वैदग्ध्यं
गम्यते । अत्रालस्यादिभिर्भावले रल्पस्य शृङ्गाररसस्य सूचितत्वात् कैशिकी-