This page has not been fully proofread.


 
-
 
अमरुशतकम्
 
अत्र केचित् यैरिति बहुवचनेन मानिनीत्येकवचनेन एकस्यां नायिकायां बहूनां
पुरुषाणां रतिं प्रसज्य नायिकां साधारणीं कृत्वा रसाभासं कृतवन्तः ।
यथोक्तं – एकस्यैवानुरागचं तिर्यङ्म्लेच्छगतोऽपि वा । योषितो बहुसक्तेश्च
रसाभासस्त्रिधा मत इति ॥ तस्मादश्लीलं भवति । किंतु मानिनीति जोतौ
एकवचनं यैर्मानिन्यश्चुम्बिता इत्यर्थः । यस्य नायकस्य यस्यां नायिकायां अभि-
रतिस्तस्य नायकस्य तस्यां नायिकायां सुखातिशयस्य विद्यमानत्वात् । अत
नायिकानायकविशेषनिश्चयो न कर्तव्यः । अत्र शठेति संबुद्ध्या धूर्तत्वं गम्यते ।
गूढविप्रियकृच्छ्ठ इति नायकभेदो न विवक्षितः । मानिनीशब्दोऽपि स्त्रीसंज्ञा-
मात्रपरः । स्त्रीणामीयकृतः कोपो मानोऽन्यासङ्गिनि प्रिय इति मान
ईर्ष्याकोपः सोऽस्या अस्तीति न विवक्षितम् । किं च कोपवचनानि च भ्रूल-
तानर्तितानि च प्रियस्य शाठ्यकर्मणा संभूतानि न भवन्ति । किंतु अधर-
स्पर्शसंजातेन किलकिञ्चितनाम्ना स्त्रीचेष्टाविशेषेण । यथोक्तम् - क्रोधाश्रुहर्ष-
भीत्यादेः" संकरः किलकिञ्चितमिति । यैश्चुम्बिता मानिनी तैरमृतं प्राप्तं
इत्यनेन अमृतमत्रैव विद्यत इत्युक्तम् । मूढैः सुरैः सागरः श्रमाय मथितः
इत्यनेन तत्रामृतं नास्तीत्युक्तं भवति । अत्र तत्त्वापह्नवरूपमलंकारः । यथार्थ-
ममृतमपह्नुत्य अधरैरैसत्यामृतनिरूपणात् ।
 
( १ ) Mt तैरेव ( २ ) D explains दन्तपीडितोष्ठकिसलया
( ३ ) D, Bm भयसंभ्रमे इत्यु० ; Mt भयसंभ्रमे इत्यमरः । ( ४ ) D,
explains सरसकोपवाक्यैः ( ५ ) D,
नयने ;
Mt लोचने नेत्रे
( ६ ) D, Bm drop मानिनीत्येकवचनेन ( ७ ) D3, Mt • रागश्चेत्
( ८ ) Mt • सक्तिश्चेत् ( ९ ) D3 उत्तरं तु मानिनीति जात्येकवचनम् ;
D. जात्यैकवचनम् ( १० ) Mt • मात्रज्ञापकः ( १ ) Ds drops
किंतु अधर... • किलकिञ्चितमिति
 
( १३ ) D3, D6, Mg अधरस्यामृत •
 
सखी नायिकां ब्रूते ।
 
( १२ ) Da
 
० भीत्याद्यैः संस्कारः
 
अलसवलितैः प्रेमाद्रद्वैर्मुहुर्मुकुलीकृतैः
क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः ।