2025-04-20 14:32:08 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
( १ ) Mt चलन्ती कुण्डले यस्मिंस्तत् । लम्बमानकर्णाभरणमिति भावः ।
( २ ) D1, D2,D3,De, Mg कोर कैर्बिन्दुभिरित्यर्थः । जालकवजालकैरिति;
Mg has जालक एव जालानि for जालकवजालकैः ( ३ ) D3 ईषदा-
मृष्टतिलकं ( ४ ) D, explains
निधुवनावसानस्था (ग्ला ) ननेत्रं
०
( ५ ) D,, D2,D3D, D, Mt परिहृत्य ( ६ ) D, D2, D, ०र्धका-
मावुपाहृत्य; Dg oर्थकामानपाहृत्य; Mg ०नुपाहत्य ( ७ ) Mt कृष-
तीव सः ( ८ ) D, D2, Mt नाम संचारी भावो ( ९ ) D, D, Bm
युद्धयानाधि० (१०) D3 निश्वासश्चाथ सीत्कार : ( ११ ) D2 सुलक्षितः .
कविरिदानीं स्वकाव्ये प्रतिपाद्यमानस्य कामपुरुषार्थस्य फलं दर्शयति-
संदष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती
मा मा मुच शठेति कोपवचनैरानर्तितभ्रूलता ।
सीत्काराञ्चितलोचना सपूलकं यैश्चुम्बिता मानिनी
प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः ॥४॥
(a) Bm, Mg माधून्वती (cT सपुलकैः .
When her sprout-like lip is bitten, she shakes her fingers
in fright, and with the dance of her creeper-like eye-brow
she cries in anger, " Leave me alone, thou brute!", while
with a hissing sound she contracts her eyes; those who, with
thrills of pleasure snatch kisses from such a proud maiden,
alone obtain nectar; the ocean was churned by the stupid
gods for nothing ! (4)
यैः मानिनी रमणी सपुलकं चुम्बिता तैः' अमृतं प्राप्तम् । सागरो मूढैः
सुरैः श्रमाय मथित इति संबन्धः । कीदृशी मानिनी । संदष्टाधरपल्लवा सती
सचकितं भयसंभ्रमसहितम् । चकितं भयसंभ्रममित्युक्तत्वात् । हस्ताग्रमाधुन्वती
विक्षिपन्ती । पुनः कीदृशी । हे शट धूर्त मा मा अलमलं मुञ्च त्यजेत्यादि-
कोपवचनैः सह आनर्तितभ्रूलता चलितभ्रूलता । पुनः कीदृशी । सीत्कारा-
ञ्चितलोखना सीत्कारेण अञ्चिते ईषन्मुकुलिते लोचने यस्याः सा तथोक्ता ।
( १ ) Mt चलन्ती कुण्डले यस्मिंस्तत् । लम्बमानकर्णाभरणमिति भावः ।
( २ ) D1, D2,D3,De, Mg कोर कैर्बिन्दुभिरित्यर्थः । जालकवजालकैरिति;
Mg has जालक एव जालानि for जालकवजालकैः ( ३ ) D3 ईषदा-
मृष्टतिलकं ( ४ ) D, explains
निधुवनावसानस्था (ग्ला ) ननेत्रं
०
( ५ ) D,, D2,D3D, D, Mt परिहृत्य ( ६ ) D, D2, D, ०र्धका-
मावुपाहृत्य; Dg oर्थकामानपाहृत्य; Mg ०नुपाहत्य ( ७ ) Mt कृष-
तीव सः ( ८ ) D, D2, Mt नाम संचारी भावो ( ९ ) D, D, Bm
युद्धयानाधि० (१०) D3 निश्वासश्चाथ सीत्कार : ( ११ ) D2 सुलक्षितः .
कविरिदानीं स्वकाव्ये प्रतिपाद्यमानस्य कामपुरुषार्थस्य फलं दर्शयति-
संदष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती
मा मा मुच शठेति कोपवचनैरानर्तितभ्रूलता ।
सीत्काराञ्चितलोचना सपूलकं यैश्चुम्बिता मानिनी
प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः ॥४॥
(a) Bm, Mg माधून्वती (cT सपुलकैः .
When her sprout-like lip is bitten, she shakes her fingers
in fright, and with the dance of her creeper-like eye-brow
she cries in anger, " Leave me alone, thou brute!", while
with a hissing sound she contracts her eyes; those who, with
thrills of pleasure snatch kisses from such a proud maiden,
alone obtain nectar; the ocean was churned by the stupid
gods for nothing ! (4)
यैः मानिनी रमणी सपुलकं चुम्बिता तैः' अमृतं प्राप्तम् । सागरो मूढैः
सुरैः श्रमाय मथित इति संबन्धः । कीदृशी मानिनी । संदष्टाधरपल्लवा सती
सचकितं भयसंभ्रमसहितम् । चकितं भयसंभ्रममित्युक्तत्वात् । हस्ताग्रमाधुन्वती
विक्षिपन्ती । पुनः कीदृशी । हे शट धूर्त मा मा अलमलं मुञ्च त्यजेत्यादि-
कोपवचनैः सह आनर्तितभ्रूलता चलितभ्रूलता । पुनः कीदृशी । सीत्कारा-
ञ्चितलोखना सीत्कारेण अञ्चिते ईषन्मुकुलिते लोचने यस्याः सा तथोक्ता ।