This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 

 
वेगैः सूचितः । कामुकपक्षे तु त्वरामात्रं सूचितम् । अत्राप्युपमालंकारः ।
साम्यालकारो वा । यथा । द्वयोर्यत्रोक्तिचातुर्यादौपम्यार्थोऽवगम्यते । उप-
मारूपकान्यत्वे साम्यमित्यामनन्ति तदित्युक्तत्वात् । अत्र अत्यन्तरौद्रशरामे-
रतिसुकुमारकामुकसादृश्यमुक्तिचातुर्येण प्रतिपादयन् कविः विषमेष्वपि प्रसङ्गेषु
स्वरसिकत्वनिर्वाहशक्तिं प्रकटीकृतवान् । अथवा एवंविधस्य शराग्नेः कामि-
जनसादृश्यधर्मकथनेन कविर्न केवलं शृङ्गाररसनायका एव वीर रौद्रादिरसनाय-
काश्च पुरुषाः स्त्रीणामग्रे स्वकीयां प्रक्रियांमुत्सृज्य कामस्याज्ञया पादप्रणामाद्यु-
पचारानान्चरन्तस्तासां वंशे वर्तन्त इति स्वकाव्ये प्रतिपाद्यमानस्य काम-
पुरुषार्थस्य सर्वातिशयित्वं दर्शितवान् । अत्र आवेगो नाम संचारी भावो
व्यज्यते । यथोक्तं-उत्पातवातवर्षानिवाजिमत्तमतङ्गजैः । प्रियाप्रियश्रुतिभ्यां च
स्यादावेगोऽतिसंभ्रमः ॥ अत्रायमग्निसंभवः । धूमाकुलितनेत्रत्वमङ्गसंकोचधूनने ।
अतिक्रमणमित्यादिरनुभावो मवेदिति ॥
 
( १ ) Only Do gives the explanation ; all other Mss.
drop it ; _D2, D, Mt have आर्द्रापराधः सद्यः कृतापराधः कामीव
स्थितः शराग्निश्च कामुकश्च । ( २ ) This sentence is found in
D. only( ३ ) D,, D2, Mg, Mt आदधानः ( ४ ) Mt शरानंः
दहनादिक्रियायां ( ५ ) D,, D2, D,, Mg क्रियास्वावेगः ( ६ ) D2
: स्वस्य रसिकत्वनिर्वाहशक्तिं ; D, रसिक निर्वाहशक्तिं ; D6 स्वस्य
रसिकस्य निर्वाह ; Bm स्वस्य रसिकत्वं निर्वाहशक्ति ( ७ ) D, धृतिं
( ८ ) Dg वशेन ९ ) D, D, Dg सर्वातिशय; D2, Bm सर्वा-
तिशयत्वं ( १० ) D1, D2, D, वाटीमत्तमतङ्गजैः; D. • घाटी-
मन्त्रमतङ्गजैः
• वर्षाांनी सादीमत्त० ( ११ ) D,,D, आवे-
सदावेगोक्तिसंभ्रमः į D स्यादावेगोऽङ्गसंभवः
 
1: ; Bm
 
गोक्तिसंभ्रमः ; D2
 
(
 
( १२ ) D,,D2,D,, Mg अनुक्रमण • ; Bm अनुक्रमेण मिथ्यादिरनुभवो.
 
आलोलामलकावलीं विलुलितां विभ्रचलत्कुण्डलं
किंचिन्मृष्टविशेषकं तनुतरैः स्वेदाम्भसां जालकैः ।