2025-04-20 14:32:08 by ambuda-bot
This page has not been fully proofread.
४
अमरुशतकम्
मृडान्या भवपत्न्याः । इन्द्रवरुण इत्यादिना आनुक् । कटाक्षः अपाङ्गदर्शनं
त्वां पातु रक्षतु । ( १० ) D. व्यञ्जकं... धनुराकर्षणं ( ११ ) Da
न शङ्कनीयम् ( १२ ) D, D2, D, त्रिपुरासार ० ; D त्रिपुरारिसिन्धौ :
Bm त्रिपुराधारसिन्धो ; Mt त्रिपुरसंहार सिन्धो ( १३ ) D, D2, Bm
जगजैत्रां . ( १४ ) D2, D2, Mt भजे इति .
क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृहन्केशेष्वपास्तचरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥२॥
(a) D,,D2,O,T,U, S, Bm, Mg, Mt • आदधानोंऽशु०.
May the fire of Śiva's dart scorch away your sins: the
fire which was treated like a lover, caught in fresh iniquity,
by the young wives of Tripura; as they repulsed it, it clung to
their hands; although they struck it with force, it still seized
the hems of their garments; as it seized them by the hair,
they knocked it away from them; as it fell down at their
feet, they did not observe it in their bewilderment; and as
it lapped them in an embrace, they repelled it with tears in
their lotus-like eyes. (2)
शांभवः शराग्निः वो युष्माकं दुरितं अशुभं दहत्विति संबन्धः । कथ-
मिव स्थितः । ओर्द्रापराधः कामीव । आर्द्रः सद्यःकृतः अपराधः पराङ्गना-
संगमरूपः यस्य तथोक्तः कामी कामुक इव स्थितः । शराग्निकामुकयोविंशे-
षणानि तुल्यानि । कीदृशः । यो हस्तावलग्नः सन् साश्रुनेत्रोत्पलाभिस्त्रिपुर-
युवतिभिः क्षिप्तो निरस्तः । अंशुकान्तं चैलाञ्चलं आददानः आकर्षन् सन्
प्रसभं प्र अभिहतस्ताडितः । केशेषु गृह्वन् निरुन्धन् अपास्तः अपाकृतः ।
चरणनिपतितः सन्नेक्षितो नावलोकितः । संभ्रमेण आलिङ्गन् अवधूतो
निर्धूतः । अपिशब्दः समुच्चये । अत्र सम्भ्रमपदेन शनिपक्षे क्षिप्तत्वादिक्रियासु
अमरुशतकम्
मृडान्या भवपत्न्याः । इन्द्रवरुण इत्यादिना आनुक् । कटाक्षः अपाङ्गदर्शनं
त्वां पातु रक्षतु । ( १० ) D. व्यञ्जकं... धनुराकर्षणं ( ११ ) Da
न शङ्कनीयम् ( १२ ) D, D2, D, त्रिपुरासार ० ; D त्रिपुरारिसिन्धौ :
Bm त्रिपुराधारसिन्धो ; Mt त्रिपुरसंहार सिन्धो ( १३ ) D, D2, Bm
जगजैत्रां . ( १४ ) D2, D2, Mt भजे इति .
क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृहन्केशेष्वपास्तचरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥२॥
(a) D,,D2,O,T,U, S, Bm, Mg, Mt • आदधानोंऽशु०.
May the fire of Śiva's dart scorch away your sins: the
fire which was treated like a lover, caught in fresh iniquity,
by the young wives of Tripura; as they repulsed it, it clung to
their hands; although they struck it with force, it still seized
the hems of their garments; as it seized them by the hair,
they knocked it away from them; as it fell down at their
feet, they did not observe it in their bewilderment; and as
it lapped them in an embrace, they repelled it with tears in
their lotus-like eyes. (2)
शांभवः शराग्निः वो युष्माकं दुरितं अशुभं दहत्विति संबन्धः । कथ-
मिव स्थितः । ओर्द्रापराधः कामीव । आर्द्रः सद्यःकृतः अपराधः पराङ्गना-
संगमरूपः यस्य तथोक्तः कामी कामुक इव स्थितः । शराग्निकामुकयोविंशे-
षणानि तुल्यानि । कीदृशः । यो हस्तावलग्नः सन् साश्रुनेत्रोत्पलाभिस्त्रिपुर-
युवतिभिः क्षिप्तो निरस्तः । अंशुकान्तं चैलाञ्चलं आददानः आकर्षन् सन्
प्रसभं प्र अभिहतस्ताडितः । केशेषु गृह्वन् निरुन्धन् अपास्तः अपाकृतः ।
चरणनिपतितः सन्नेक्षितो नावलोकितः । संभ्रमेण आलिङ्गन् अवधूतो
निर्धूतः । अपिशब्दः समुच्चये । अत्र सम्भ्रमपदेन शनिपक्षे क्षिप्तत्वादिक्रियासु