This page has not been fully proofread.

२ .
 
मूलश्लोकान्समाहृत्य प्रक्षिप्तान्परिहृत्य च
 
विधत्ते विदुषामिष्टां टीकां शृङ्गारदीपिकाम् ॥ ८ ॥
अवतारोऽथ संबन्धोऽभिप्रायो भावलक्षणम् ।
नायिको तदवस्थाच नायकश्च तैतो रसः ॥ ९ ॥
 
अङ्गानि कैशिकीवृत्तेरलंकारस्ततः क्रमात् ।
इत्येतानि प्रवक्ष्यन्ते यथासंभवमञ्जसा ॥ १० ॥
( १ ) D. ० संगम ० ( २ ) Bm मनोभवलाभ ०
रथलोभ ० ; T, Ct मनोरथबोध ०
 
( 3 ) D 6
 
अमरुशतकम्
 
Mt मनो-
चक्रवर्तिवेमक्षितीशो
( ४ ) D जगदेकपाल: ; Dg जनरक्षपाल: ; Bm जगदब्जअ ( द ) ण्ड: ;
Mt जगनब्जगण्ड: ; T, Ct जननोच्चगण्डः ; O,C० जगदेकवीरः
(५) 0, Co, T, Ct परमस्य ( ६ ) Stanzas 3.4,5,6, omitted
in Bm ; while Dy omits stanzas 2 to 7. ( ७ ) De, Mt स
चिरमकरोत् ( ८ ) T, Ct प्राज्यहेमादिदानो ( ९ ) Mt, T, Ct प्राप्त-
पातालगङ्गासोपानानि ( १० ) D, U यावत्क्षोणि ०
 
O
 
( ११ ) Mt
• विभवो ( १२ ) Do वेमक्षितीशो यतः (१३) हेमाद्रेः सदृशो
बभूव स गुणैः. (१४ ) D रडिपोनृ ० ( १५ ) D. • कोमटीन्दुस्ततो.
( १६ ) D.
नंदकौ ( १७ ) D. भूमावतीर्णाविव ( १८ ) Ds
जगतश्च वन्द्यः ; Mt जगनब्जगण्ड: ( १ ९ ) DU ० स्वादपर प्रसङ्गात् ;
Mt • स्वादनतत्परोऽभूत् ( २० ) ०, Co प्रकाशनं नेतुं
अर्थावबोधः ( २२ ) Do नायिका तदवस्था च ;
स्तदवस्थाश्च ( २३ ) Mt तथा रसः •
 
( २१ ) D.
 
Bm नायिका -
 
अत्र कविस्तावदविघ्नेन ग्रंथपरिसमाप्त्यर्थमिष्टदेवतास्मरणद्वारेणाशिषं प्रयुङ्क्ते ।
 
ज्याकृष्टिबद्धकटकामुखपाणिपृष्ठ-
प्रेङ्खन्नखांशुचयसंवलितो मृडान्याः ।
 
त्वां पातु मञ्जरितपल्लवकर्णपूर-
 
लोभभ्रमभ्रमरविभ्रमभृत्कटाक्षः ॥ १ ॥
 
0
 
(a ) D1, D, ज्याकृ॑ष्ट ; D3 ० खटिकामुख.