This page has not been fully proofread.

अमरुककविविरचितं
अमरुशतकम् ।
 
श्रीवेमभूपालविरचितया शृङ्गारदीपिकासमाख्यया व्याख्ययोपेतम् ॥
 
श्रीगणेशायनमः ।
 
अन्योन्यमेलनेवशात्प्रथमं प्रवृद्धं मध्ये मनाग्व्यवहितं च कुतोऽपि हेतोः ।
प्राप्तं दशामथ मनोरथलाभयोग्यां पायाश्चिरं रतिमनोभवयोः सुखं वः ॥ १ ॥
आसीच्चतुर्थान्वयचक्रवर्ती वेमक्षितीशो जगनोन्बर्गेण्डः ।
एकादशेति प्रतिभाति शङ्का येनावताराः प्रथमस्य पुंसः ॥ २ ॥
राज्यं वेमः सुचिरमकरोत्प्राज्यहेर्माद्रिदानो
 
भूमीदेवैर्भुवमुरुभुजो भुक्तशेषामभुङ्क्त ।
 
श्रीशैलाग्रात्प्रभवति पथि प्राप्तघातलगङ्गे
 
सोपानानि प्रथमपदवीमारुरुक्षुश्चकार ॥ ३ ॥
 
माचक्षोणिपतिर्महेन्द्रमहिमा वेमक्षितीशाग्रेजो
 
रामोद्यैः सदृशो बभूव सुगुणस्तस्य त्रयो नन्दनाः ।
 
कीर्त्या जाग्रति रेडिपोर्तेनृपतिः श्रीकोमटीन्द्रस्ततो
 
नागक्ष्मापतिरित्युपात्तवपुषो धर्मार्थकामा इव ॥ ४ ॥
 
वैमाधिपो माचविभुश्च नन्दनौ श्रीकोमटीन्द्रस्य गुणैकसंश्रयौ
भूलोकमेकोदरजन्मवाञ्छया भूयोऽवतीर्णाविव रामलक्ष्मणौ ॥ ५ ॥
स वेमभूपः सकलासु विद्यास्वतिप्रगल्भो जगदेकबन्धुः ।
कदाचिदास्थानगतः कवीनां काव्यामृतास्वादपेरेः प्रसङ्गात् ॥ ६ ॥
अमरुककविना रचितां शृङ्गाररसात्मिकां शतश्लोकीम् ।
श्रुत्वा विकसितचेतास्तदभिप्रायं प्रकाशतां नेतुम् ॥ ७ ॥