2025-04-20 14:32:34 by ambuda-bot
This page has not been fully proofread.
अमरुशतकम्
१४०
Stanza
Source
सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यभिमन्यते ।
तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः ॥
साम्ना भेदेन दानेन नत्युपेक्षारसान्तरैः ।
३१
एतैः षड्भिरुपायैस्तु कुर्यान्मानापनोदनम् ॥
६,८० दशरूपके ४.६१
सावहित्यादरोदास्ते रतौ धीरेतरा कुधा ।
निर्भर्त्स्य ताडयेत्कान्तं मध्या धीरेव तां वदेत् ॥ १०, २८ दशरूपके २.१९
सेयः कलह निष्क्रान्तो यस्या नागच्छति प्रियः ।
सा पश्चात्तापसंप्राप्ता कलहान्तरिता भवेत् ॥
चिन्तानिश्वासखेदैश्च हृत्तापाभिनयेन च ।
सखीनां संप्रलापैरप्यात्मावस्थावलोकनैः ।
मुग्धा दैन्याश्रुपातैश्च रोगस्यागमनेन च ।
विभूषणतनुत्वेन दुःखेन रुदितेन च ॥
खण्डिता विप्रलब्धा च कलहान्तरिता भवेत् ।
तथा प्रोषितकान्ता च भावैरेवं प्रयोजिता ॥ १४,४८ भारतीये
२४.२०८-२११
स्त्रीणामीयकृतः कोपो मानोऽन्यासङ्गिनि प्रिये ।
४
दशरूपके ४.५९
स्फुरत्सक्लिष्टपक्ष्माग्रा सुखविश्रान्ततारका ।
मुकुला दृष्टिरानन्दात्
हर्षो मनःसमुल्लासो गुरुदेवमहीभुजाम् ।
प्रसादात् प्रियसङ्गाच्च भवेदिष्टार्थलाभतः ॥
मुखनेत्रप्रसन्नत्वं प्रियोक्तिपुलकोद्गमैः ।
गात्रोपबृंहणस्वेदसंश्लेषैः सोऽभिनीयते ॥
१२
हास्येनैव सशृङ्गारभयेन विहितं त्रिधा ।
२९
दशरूपके ६.४९
हित्वा लज्जां समाकृष्टा मदेन मदनेन वा ।
अभिसारयते कान्तं सा भवेदभिसारिका ॥ २९,६८ भारतीये २४.२११
१४०
Stanza
Source
सर्वेन्द्रियसुखास्वादो यत्रास्तीत्यभिमन्यते ।
तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः ॥
साम्ना भेदेन दानेन नत्युपेक्षारसान्तरैः ।
३१
एतैः षड्भिरुपायैस्तु कुर्यान्मानापनोदनम् ॥
६,८० दशरूपके ४.६१
सावहित्यादरोदास्ते रतौ धीरेतरा कुधा ।
निर्भर्त्स्य ताडयेत्कान्तं मध्या धीरेव तां वदेत् ॥ १०, २८ दशरूपके २.१९
सेयः कलह निष्क्रान्तो यस्या नागच्छति प्रियः ।
सा पश्चात्तापसंप्राप्ता कलहान्तरिता भवेत् ॥
चिन्तानिश्वासखेदैश्च हृत्तापाभिनयेन च ।
सखीनां संप्रलापैरप्यात्मावस्थावलोकनैः ।
मुग्धा दैन्याश्रुपातैश्च रोगस्यागमनेन च ।
विभूषणतनुत्वेन दुःखेन रुदितेन च ॥
खण्डिता विप्रलब्धा च कलहान्तरिता भवेत् ।
तथा प्रोषितकान्ता च भावैरेवं प्रयोजिता ॥ १४,४८ भारतीये
२४.२०८-२११
स्त्रीणामीयकृतः कोपो मानोऽन्यासङ्गिनि प्रिये ।
४
दशरूपके ४.५९
स्फुरत्सक्लिष्टपक्ष्माग्रा सुखविश्रान्ततारका ।
मुकुला दृष्टिरानन्दात्
हर्षो मनःसमुल्लासो गुरुदेवमहीभुजाम् ।
प्रसादात् प्रियसङ्गाच्च भवेदिष्टार्थलाभतः ॥
मुखनेत्रप्रसन्नत्वं प्रियोक्तिपुलकोद्गमैः ।
गात्रोपबृंहणस्वेदसंश्लेषैः सोऽभिनीयते ॥
१२
हास्येनैव सशृङ्गारभयेन विहितं त्रिधा ।
२९
दशरूपके ६.४९
हित्वा लज्जां समाकृष्टा मदेन मदनेन वा ।
अभिसारयते कान्तं सा भवेदभिसारिका ॥ २९,६८ भारतीये २४.२११