This page has not been fully proofread.

१३६
 
वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ।
वालेतं तन्निवृत्तस्य भूयस्तस्यावलोकनम् ।
 
वार्ता संभाव्ययोः किल इत्यमरः ।
विकस्वरकपोलं यदपाङ्गोन्मुखतारकम् ।
अलक्ष्यमाणदर्शनं स्मितं धीरजनोचितम् ॥
 
वेणी नदीवा कचोच्चय इत्यमरः ।
 
Appendix C
 
Source
 
Stanza
 
-८१
 
शाकुन्तले १-२४
 

 
इत्यमरः
 
२६
 
१६
 
इत्यमरः
 
व्यक्ताङ्गो निर्भयो धृष्टः । ( व्यक्ताङ्गवैकृतो धृष्टः 1 ) १० दशरूपके २.७.
 
शङ्कानिष्टागमोत्प्रेक्षा विभावोऽस्या निरूप्यते ।
 
चौर्यराजापराधात्स्यादकार्याद्ग्रहणं नृणाम् ॥
अनुभावो भवत्यस्यां वैवर्ण्य टकलेहनम् ।
अन्योन्यादर्शने यत्नो वीक्षणं च मुहुर्दिशाम् ॥
श्रमः खेदोऽध्वमृगयायुद्धवाहादिरोहणैः ।
संभोगनृत्यशस्त्रास्त्रव्यायामाद्यः प्रजायते ॥
निश्वासः स्वेदसीत्कारः संकोचो मुखनेत्रयोः ।
शीतवातोदकच्छायापेक्षासंवाहनानि च ।
अङ्गमोटनमित्याद्यैरनुभावैः स लक्ष्यते ॥
संलीना स्वेषु गात्रेषु त्रस्ता दिक्प्रेषितानना ।
अवगुण्ठनसंवीताभिगच्छेत्कुलजाङ्गना ॥
सन्धाय सुमनोबाणं कर्षन्तीमैक्षवं धनुः ।
जगज्जैत्री जपारक्तां देवीं वश्यमुखीं भजेत् ॥
 

 
सत्राष्पमन्दसंचारा शोकदीना हगीरिता ।
संभोगो विप्रलम्भक्ष शृङ्गारो द्विविधो रसः
अयोगो विप्रयोगश्च विप्रलम्भोऽपि स द्विधा ॥
विप्रयोगस्त्रिधा मानप्रवासकरुणात्मकः ।
अत्र मानो द्विधा सोऽयमीष्याप्रणयपूर्वकः ॥
 
२९
 
२९
 
भारतीये २४.२२०
 

 
त्रिपुरसार सिन्धौ ( ? )
 
१९. भारतीये ८.५५ ( ? )