2025-04-20 14:32:33 by ambuda-bot
This page has not been fully proofread.
अमरुशतकम्
Stanza
१३८
Source
मुहुंरङगालेसंवृताधरोष्ठं प्रतिषेधाक्षर विक्लवाभिरामम्
मुखमं स विवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुंबितं तु ॥ ३५ शाकुन्तले ३.२४
मूढाल्पापडनिर्भाग्या मन्दाः स्युः ।
यत्र स्नेहो भयं तत्र यत्रेय मदनस्ततः ।
चतस्रो योनयः तस्याः कीर्त्यन्ते तान्निबोधत ॥
चैमनस्यं व्यलीकं च विप्रियं मन्युरेव च ।
३०
इत्यमरः
एतेषां संप्रवक्ष्यामि लक्षणानि यथाक्रमम् ॥ ७ भारतीये २४.२५५-२५६
निद्राखेलालसगतिं सचिह्नं सरसव्रणम् ।
एवंविधं प्रियं दृष्ट्वा वैमनस्यं विधीयते ॥
बहुशो वार्यमाणोऽपि यस्तु तत्रैव दृश्यते ।
-
२४-२५७
""
संघषीत्तत्र मात्सर्यात् व्यलीकमुपजायते ॥
२४-२५९
"
जीवन्त्यां त्वयि जीवामि दासोऽहं त्वं च मे प्रिया ।
उक्तवैवं योन्यथा कुर्यात् ता वै विप्रियं भवेत् ॥
२४-२६१
"
प्रतिपक्षसकाशाद्यः सौभाग्यैकविकत्थनः ।
उपसर्पेत्साचिह्नश्च मन्युस्तत्रोपजायते ॥
२४-२६३
"
यथाकथंचित्सादृश्यं यत्रोद्भूतं प्रतीयते ।
काव्यादर्शे २.१४
उपमा नाम सा
या लक्षण नेपथ्यविशेषचित्रा सुसंयुता या बहुनृत्यगीता ।
कामोपभोगप्रवणोपचारा तां कैशिकीं वृत्तिमुदाहरन्ति ॥ ५ भारतीये २२.४७
युक्तिप्रयुक्तिमद्वाक्यं वाक्योपवाक्यमुदाहृतम् ।
५०
युगपन्नैकधर्माणां अभ्यासश्च मतो यथा ।
६१
काव्यादर्शे १.९७
योर्थकामाव पाकृस्य धर्ममेवोपसेवते ।
पक्कं क्षेत्रं परित्यज्य अरण्यं कर्षतीव सः ॥
रभसत्रासहर्षाद्यैः कोपभ्रंशो रसान्तरम् ।
ल्यब्लोपे पञ्चमी ।
६७
नीतिवाक्यामृते (?)
२४,८० दशरूपके ४.६३
वार्तिक पा. ९.४.३१
Stanza
१३८
Source
मुहुंरङगालेसंवृताधरोष्ठं प्रतिषेधाक्षर विक्लवाभिरामम्
मुखमं स विवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुंबितं तु ॥ ३५ शाकुन्तले ३.२४
मूढाल्पापडनिर्भाग्या मन्दाः स्युः ।
यत्र स्नेहो भयं तत्र यत्रेय मदनस्ततः ।
चतस्रो योनयः तस्याः कीर्त्यन्ते तान्निबोधत ॥
चैमनस्यं व्यलीकं च विप्रियं मन्युरेव च ।
३०
इत्यमरः
एतेषां संप्रवक्ष्यामि लक्षणानि यथाक्रमम् ॥ ७ भारतीये २४.२५५-२५६
निद्राखेलालसगतिं सचिह्नं सरसव्रणम् ।
एवंविधं प्रियं दृष्ट्वा वैमनस्यं विधीयते ॥
बहुशो वार्यमाणोऽपि यस्तु तत्रैव दृश्यते ।
-
२४-२५७
""
संघषीत्तत्र मात्सर्यात् व्यलीकमुपजायते ॥
२४-२५९
"
जीवन्त्यां त्वयि जीवामि दासोऽहं त्वं च मे प्रिया ।
उक्तवैवं योन्यथा कुर्यात् ता वै विप्रियं भवेत् ॥
२४-२६१
"
प्रतिपक्षसकाशाद्यः सौभाग्यैकविकत्थनः ।
उपसर्पेत्साचिह्नश्च मन्युस्तत्रोपजायते ॥
२४-२६३
"
यथाकथंचित्सादृश्यं यत्रोद्भूतं प्रतीयते ।
काव्यादर्शे २.१४
उपमा नाम सा
या लक्षण नेपथ्यविशेषचित्रा सुसंयुता या बहुनृत्यगीता ।
कामोपभोगप्रवणोपचारा तां कैशिकीं वृत्तिमुदाहरन्ति ॥ ५ भारतीये २२.४७
युक्तिप्रयुक्तिमद्वाक्यं वाक्योपवाक्यमुदाहृतम् ।
५०
युगपन्नैकधर्माणां अभ्यासश्च मतो यथा ।
६१
काव्यादर्शे १.९७
योर्थकामाव पाकृस्य धर्ममेवोपसेवते ।
पक्कं क्षेत्रं परित्यज्य अरण्यं कर्षतीव सः ॥
रभसत्रासहर्षाद्यैः कोपभ्रंशो रसान्तरम् ।
ल्यब्लोपे पञ्चमी ।
६७
नीतिवाक्यामृते (?)
२४,८० दशरूपके ४.६३
वार्तिक पा. ९.४.३१