This page has not been fully proofread.

अमरुशतकम्
 
Stanza
 
१३८
 
Source
 
मुहुंरङगालेसंवृताधरोष्ठं प्रतिषेधाक्षर विक्लवाभिरामम्
 
मुखमं स विवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुंबितं तु ॥ ३५ शाकुन्तले ३.२४
 
मूढाल्पापडनिर्भाग्या मन्दाः स्युः ।
 
यत्र स्नेहो भयं तत्र यत्रेय मदनस्ततः ।
 
चतस्रो योनयः तस्याः कीर्त्यन्ते तान्निबोधत ॥
 
चैमनस्यं व्यलीकं च विप्रियं मन्युरेव च ।
 
३०
 
इत्यमरः
 
एतेषां संप्रवक्ष्यामि लक्षणानि यथाक्रमम् ॥ ७ भारतीये २४.२५५-२५६
 
निद्राखेलालसगतिं सचिह्नं सरसव्रणम् ।
एवंविधं प्रियं दृष्ट्वा वैमनस्यं विधीयते ॥
बहुशो वार्यमाणोऽपि यस्तु तत्रैव दृश्यते ।
 
-
 
२४-२५७
 
""
 
संघषीत्तत्र मात्सर्यात् व्यलीकमुपजायते ॥
 
२४-२५९
 
"
 
जीवन्त्यां त्वयि जीवामि दासोऽहं त्वं च मे प्रिया ।
 
उक्तवैवं योन्यथा कुर्यात् ता वै विप्रियं भवेत् ॥
 
२४-२६१
 
"
 
प्रतिपक्षसकाशाद्यः सौभाग्यैकविकत्थनः ।
 
उपसर्पेत्साचिह्नश्च मन्युस्तत्रोपजायते ॥
 
२४-२६३
 
"
 
यथाकथंचित्सादृश्यं यत्रोद्भूतं प्रतीयते ।
 
काव्यादर्शे २.१४
 
उपमा नाम सा
 
या लक्षण नेपथ्यविशेषचित्रा सुसंयुता या बहुनृत्यगीता ।
 
कामोपभोगप्रवणोपचारा तां कैशिकीं वृत्तिमुदाहरन्ति ॥ ५ भारतीये २२.४७
 
युक्तिप्रयुक्तिमद्वाक्यं वाक्योपवाक्यमुदाहृतम् ।
 
५०
 
युगपन्नैकधर्माणां अभ्यासश्च मतो यथा ।
 
६१
 
काव्यादर्शे १.९७
 
योर्थकामाव पाकृस्य धर्ममेवोपसेवते ।
पक्कं क्षेत्रं परित्यज्य अरण्यं कर्षतीव सः ॥
 
रभसत्रासहर्षाद्यैः कोपभ्रंशो रसान्तरम् ।
ल्यब्लोपे पञ्चमी ।
 
६७
 
नीतिवाक्यामृते (?)
 
२४,८० दशरूपके ४.६३
 
वार्तिक पा. ९.४.३१