2025-04-20 14:32:33 by ambuda-bot
This page has not been fully proofread.
१३५
Appendix C
Source
Stanza
क्रोधाश्रुहर्षभीत्यादेस्संकरः किलकिञ्चितम् । ४.
दशरूपके २.३९
खेदयेद्दयितं कोपादधीरा परुषाक्षरैरिति ।
९.
दशरूपके २.१७
गूढविप्रियकृच्छठः ।
४,९.
दशरूपके २.७
चलितं भयमंभ्रमम् ।
४,७९.
चक्षुः प्रीतिर्मनःसङ्गः संकल्पोऽथ प्रलापिता ।
जागरः कामर तिर्लज्जात्यागोऽथ संज्वरः ॥
उन्मादो मूर्च्छनं चैव मरणं चरमं विदुः ॥ ५७.
चेतःसंकोचनं नीडा मुखरागस्तवादिभिः । ३६.
छत्रनेत्रप्रतीचा नर्मगर्भोऽर्थहेतवे ।
१५, १७. दशरूपके २.५२
६.
दशरूपके २.२५
दशरूपके ४.६२
१४, २१.
दशरूपके २.५८
जाड्यमप्रतिपत्तिः स्यात् इष्टानिष्टक्षणादिभिः । ९७.
ज्ञातेऽन्यासङ्गविकृते खण्डितेयकषायिता । १६.
तत्र चाटुवचः साम भेदस्तत्सख्युपार्जनम् ।
तत्र प्रणयमानः स्यात् कोपोपहतयोर्द्वयोः ।
तत्र वासकसज्जा वा विरहोत्कण्ठितापि वा ।
स्वाधीनभर्तृका चैव कलहान्तरिता तथा ॥
खण्डिता विप्रलब्धा च तथा प्रोषितभर्तृका ।
तथाभिसारिका चैवमित्यष्टौ नायिकाः स्मृताः ॥ भारतीये २४.२०३ - २०४
तर्जनीमध्यमामध्ये पुङ्खोऽङ्गुष्ठेन पीड्यते ।
यस्मिन्ननामिकायोगात् स हस्तः कटकामुखः ॥ १.
तारकादित्वात् इतच् ।
तुल्यो नैकत्र दक्षिणः ।
१७.
पा, ५.२.३६
२३.
स्वतलोर्गुणवचनस्येति पुंवद्भावः ।
२२,४२. वार्तिकं पा. ६.३.३५
Appendix C
Source
Stanza
क्रोधाश्रुहर्षभीत्यादेस्संकरः किलकिञ्चितम् । ४.
दशरूपके २.३९
खेदयेद्दयितं कोपादधीरा परुषाक्षरैरिति ।
९.
दशरूपके २.१७
गूढविप्रियकृच्छठः ।
४,९.
दशरूपके २.७
चलितं भयमंभ्रमम् ।
४,७९.
चक्षुः प्रीतिर्मनःसङ्गः संकल्पोऽथ प्रलापिता ।
जागरः कामर तिर्लज्जात्यागोऽथ संज्वरः ॥
उन्मादो मूर्च्छनं चैव मरणं चरमं विदुः ॥ ५७.
चेतःसंकोचनं नीडा मुखरागस्तवादिभिः । ३६.
छत्रनेत्रप्रतीचा नर्मगर्भोऽर्थहेतवे ।
१५, १७. दशरूपके २.५२
६.
दशरूपके २.२५
दशरूपके ४.६२
१४, २१.
दशरूपके २.५८
जाड्यमप्रतिपत्तिः स्यात् इष्टानिष्टक्षणादिभिः । ९७.
ज्ञातेऽन्यासङ्गविकृते खण्डितेयकषायिता । १६.
तत्र चाटुवचः साम भेदस्तत्सख्युपार्जनम् ।
तत्र प्रणयमानः स्यात् कोपोपहतयोर्द्वयोः ।
तत्र वासकसज्जा वा विरहोत्कण्ठितापि वा ।
स्वाधीनभर्तृका चैव कलहान्तरिता तथा ॥
खण्डिता विप्रलब्धा च तथा प्रोषितभर्तृका ।
तथाभिसारिका चैवमित्यष्टौ नायिकाः स्मृताः ॥ भारतीये २४.२०३ - २०४
तर्जनीमध्यमामध्ये पुङ्खोऽङ्गुष्ठेन पीड्यते ।
यस्मिन्ननामिकायोगात् स हस्तः कटकामुखः ॥ १.
तारकादित्वात् इतच् ।
तुल्यो नैकत्र दक्षिणः ।
१७.
पा, ५.२.३६
२३.
स्वतलोर्गुणवचनस्येति पुंवद्भावः ।
२२,४२. वार्तिकं पा. ६.३.३५