This page has not been fully proofread.

१३५
 
Appendix C
 
Source
 
Stanza
 
क्रोधाश्रुहर्षभीत्यादेस्संकरः किलकिञ्चितम् । ४.
 
दशरूपके २.३९
 
खेदयेद्दयितं कोपादधीरा परुषाक्षरैरिति ।
 
९.
 
दशरूपके २.१७
 
गूढविप्रियकृच्छठः ।
 
४,९.
 
दशरूपके २.७
 
चलितं भयमंभ्रमम् ।
 
४,७९.
 
चक्षुः प्रीतिर्मनःसङ्गः संकल्पोऽथ प्रलापिता ।
 
जागरः कामर तिर्लज्जात्यागोऽथ संज्वरः ॥
 
उन्मादो मूर्च्छनं चैव मरणं चरमं विदुः ॥ ५७.
चेतःसंकोचनं नीडा मुखरागस्तवादिभिः । ३६.
छत्रनेत्रप्रतीचा नर्मगर्भोऽर्थहेतवे ।
 
१५, १७. दशरूपके २.५२
 
६.
 
दशरूपके २.२५
 
दशरूपके ४.६२
 
१४, २१.
 
दशरूपके २.५८
 
जाड्यमप्रतिपत्तिः स्यात् इष्टानिष्टक्षणादिभिः । ९७.
ज्ञातेऽन्यासङ्गविकृते खण्डितेयकषायिता । १६.
तत्र चाटुवचः साम भेदस्तत्सख्युपार्जनम् ।
तत्र प्रणयमानः स्यात् कोपोपहतयोर्द्वयोः ।
तत्र वासकसज्जा वा विरहोत्कण्ठितापि वा ।
स्वाधीनभर्तृका चैव कलहान्तरिता तथा ॥
खण्डिता विप्रलब्धा च तथा प्रोषितभर्तृका ।
 
तथाभिसारिका चैवमित्यष्टौ नायिकाः स्मृताः ॥ भारतीये २४.२०३ - २०४
 
तर्जनीमध्यमामध्ये पुङ्खोऽङ्गुष्ठेन पीड्यते ।
 
यस्मिन्ननामिकायोगात् स हस्तः कटकामुखः ॥ १.
 
तारकादित्वात् इतच् ।
 
तुल्यो नैकत्र दक्षिणः ।
 
१७.
 
पा, ५.२.३६
 
२३.
 
स्वतलोर्गुणवचनस्येति पुंवद्भावः ।
 
२२,४२. वार्तिकं पा. ६.३.३५