This page has not been fully proofread.

अमरुशतकम्
 
१३४
 
Stanza
 
Source
 
उत्पातवातवर्षाशिवाजिमत्तमतङ्गजेः ।
 
प्रियाप्रियश्रुतिभ्यां च स्यादावेगोऽतिसंभ्रमः ॥
धूमाकुलितनेत्रत्वमङ्गसंकोचधूनने ।
अतिक्रमणमित्यादिरनुभावो भवेदिह ॥
 
२.
 
उरूत्तरपदादौपम्ये इति ऊङ् प्रत्ययः ।
 
६८.
 
पा. ४.१.६९
 
ऊहापोहति चातुर्य कार्यकौशलसंयुता ।
यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके ।
विलीयमानेवानन्दात् रतारम्भेऽप्यचेतना ।
एकस्यैवानुरागश्च तिर्यम्लेच्छगतोऽपि वा ।
 
१५.
 
दशरूपके २.१८
 
योषितो बहुसक्तिश्च रसाभासः त्रिधा मतः ॥ ४.
 
एकायत्तोऽनुकूलः स्यात् ।
 
कण्ठस्तम्भितबाष्पवृत्तिकलुषमिति ।
 
११.
 
१३.
 
शाकुन्तले ४.५
 
96.
 
पा. २.३.६५
 
कर्तृकर्मणोः कृति इति कर्मणि षष्ठी ।
 
कार्यनिस्तरणादेव व्यापच्या राजदोषतः ।
चौर्यग्रहात् विषादः स्यान्मनसः सत्वहीनता ॥
वैमनस्यमनुत्साहः सृक्षिणोः परिलेहनम् ।
उपायान्वेषणं मूर्च्छी श्वसितं मुखशोषणम् ॥
शयनं ध्यानमित्यादिरनुभावो भवेदिह ॥
 
कालाक्षमत्वमौत्सुक्यमप्राप्तेरिष्टवस्तुनः ।
 
संतापः शयनं चिन्ता निःश्वासो गमनोद्यमः ॥
इत्याद्यैरनुभावैः स्यादनुमेयमिदं बुधैः ।
 
कालाध्वनोरत्यन्तसंयोगे ।
 
कोपात्कान्तं पराद्य पश्चात्तापसमन्विता ।
 
५७.
 
क्रुधद्रुहेर्ष्यासूयानां यं प्रति कोप इति चतुर्थी । ५०.
 
१४.
 
३७.
 
पा. २.३.५
 
पा. १.४.३७