2025-04-20 14:32:33 by ambuda-bot
This page has not been fully proofread.
अमरुशतकम्
१३४
Stanza
Source
उत्पातवातवर्षाशिवाजिमत्तमतङ्गजेः ।
प्रियाप्रियश्रुतिभ्यां च स्यादावेगोऽतिसंभ्रमः ॥
धूमाकुलितनेत्रत्वमङ्गसंकोचधूनने ।
अतिक्रमणमित्यादिरनुभावो भवेदिह ॥
२.
उरूत्तरपदादौपम्ये इति ऊङ् प्रत्ययः ।
६८.
पा. ४.१.६९
ऊहापोहति चातुर्य कार्यकौशलसंयुता ।
यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके ।
विलीयमानेवानन्दात् रतारम्भेऽप्यचेतना ।
एकस्यैवानुरागश्च तिर्यम्लेच्छगतोऽपि वा ।
१५.
दशरूपके २.१८
योषितो बहुसक्तिश्च रसाभासः त्रिधा मतः ॥ ४.
एकायत्तोऽनुकूलः स्यात् ।
कण्ठस्तम्भितबाष्पवृत्तिकलुषमिति ।
११.
१३.
शाकुन्तले ४.५
96.
पा. २.३.६५
कर्तृकर्मणोः कृति इति कर्मणि षष्ठी ।
कार्यनिस्तरणादेव व्यापच्या राजदोषतः ।
चौर्यग्रहात् विषादः स्यान्मनसः सत्वहीनता ॥
वैमनस्यमनुत्साहः सृक्षिणोः परिलेहनम् ।
उपायान्वेषणं मूर्च्छी श्वसितं मुखशोषणम् ॥
शयनं ध्यानमित्यादिरनुभावो भवेदिह ॥
कालाक्षमत्वमौत्सुक्यमप्राप्तेरिष्टवस्तुनः ।
संतापः शयनं चिन्ता निःश्वासो गमनोद्यमः ॥
इत्याद्यैरनुभावैः स्यादनुमेयमिदं बुधैः ।
कालाध्वनोरत्यन्तसंयोगे ।
कोपात्कान्तं पराद्य पश्चात्तापसमन्विता ।
५७.
क्रुधद्रुहेर्ष्यासूयानां यं प्रति कोप इति चतुर्थी । ५०.
१४.
३७.
पा. २.३.५
पा. १.४.३७
१३४
Stanza
Source
उत्पातवातवर्षाशिवाजिमत्तमतङ्गजेः ।
प्रियाप्रियश्रुतिभ्यां च स्यादावेगोऽतिसंभ्रमः ॥
धूमाकुलितनेत्रत्वमङ्गसंकोचधूनने ।
अतिक्रमणमित्यादिरनुभावो भवेदिह ॥
२.
उरूत्तरपदादौपम्ये इति ऊङ् प्रत्ययः ।
६८.
पा. ४.१.६९
ऊहापोहति चातुर्य कार्यकौशलसंयुता ।
यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके ।
विलीयमानेवानन्दात् रतारम्भेऽप्यचेतना ।
एकस्यैवानुरागश्च तिर्यम्लेच्छगतोऽपि वा ।
१५.
दशरूपके २.१८
योषितो बहुसक्तिश्च रसाभासः त्रिधा मतः ॥ ४.
एकायत्तोऽनुकूलः स्यात् ।
कण्ठस्तम्भितबाष्पवृत्तिकलुषमिति ।
११.
१३.
शाकुन्तले ४.५
96.
पा. २.३.६५
कर्तृकर्मणोः कृति इति कर्मणि षष्ठी ।
कार्यनिस्तरणादेव व्यापच्या राजदोषतः ।
चौर्यग्रहात् विषादः स्यान्मनसः सत्वहीनता ॥
वैमनस्यमनुत्साहः सृक्षिणोः परिलेहनम् ।
उपायान्वेषणं मूर्च्छी श्वसितं मुखशोषणम् ॥
शयनं ध्यानमित्यादिरनुभावो भवेदिह ॥
कालाक्षमत्वमौत्सुक्यमप्राप्तेरिष्टवस्तुनः ।
संतापः शयनं चिन्ता निःश्वासो गमनोद्यमः ॥
इत्याद्यैरनुभावैः स्यादनुमेयमिदं बुधैः ।
कालाध्वनोरत्यन्तसंयोगे ।
कोपात्कान्तं पराद्य पश्चात्तापसमन्विता ।
५७.
क्रुधद्रुहेर्ष्यासूयानां यं प्रति कोप इति चतुर्थी । ५०.
१४.
३७.
पा. २.३.५
पा. १.४.३७