This page has not been fully proofread.

१३३
 
Appendix C
 
अस्मदो द्वयोश्च
 
पा. १.२.५९
 
आत्मोपक्षेपसङ्गेच्छामानैः शृङ्गायपि त्रिषा । ११, १६. दशरूपके २.४९
 
Stanza
 
८१.
 
Source
 
आदराद्वीक्षणं तत्र चक्षुः प्रीतिरितीर्यते ।
 
५.
 
आवेगः संभ्रमस्त्वरा ।
 
२३.
 
इत्यमरः ।
 
आशा तृष्णापि चायता ।
 
८१.
 
इत्यमरः ।
 
आशीर्नामाभिलषिते वस्तुन्याशंसनम् ।
 
¾.
 
आसन्न । यत्तरमणा हृष्टा स्वाधीनभर्तृका ।
 
२५.
 
दशरूपके २.२४
 
इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः ।
 
वाच्यः प्रतीयमानश्च सूक्ष्मोऽत्र द्विविधो मतः ॥ १२, ६७. काव्यादर्शे २.२५८
 
इष्टमर्थमनाख्याय साक्षात्तस्यैव सिद्धये ।
 
यत्प्रकारान्तराख्यानं पर्यायोक्तं मतं यथा ॥
 
२५. काव्यादर्शे २,२९३
 
इष्टार्थविरहव्याधिक्रोधतत्त्वावबोधनैः ।
 
दारिद्यताडनाक्षेपपरवृद्धयवलोकनैः ॥
 
निन्दापवादमानैश्च निर्वेदो निष्फलत्वधीः ।
 
अन्तर्वाष्पोद्गमध्याननिश्वासस्वावमाननैः ।
 
दैन्यगद्गदवैवण्यैरभिनेयो भवेदयम् ॥
 
११.
 
footuप्रायं सोपालम्भवचनं च न विरुद्धम् ।
 
सामोपक्षेपयुतं सविप्रलम्भकृतं नर्म ॥
 
६,९.
 
भारतीये ?
 
उचिते वासके या तु रतिसंभोगलालसा ।
मण्डनं कुरुते हृष्टा सा स्याद्वासकसज्जिका ॥
वासोपचारेणात्यर्थ भूषणग्रहणं भवेत् ।
रशनानूपुरप्रायं स्वनवञ्चैव यद्भवेत् ॥
 
२९. भारतीये २४.२०५
 
उत्थापितगृङ्गारं निरुद्धकरुणं निवृत्तवीररसम् ।
हास्यप्रवचनबहुलं नर्म त्रिविधं विजानीयात् ॥ १४.
 
भारतीये २३.४९