2025-04-20 14:32:33 by ambuda-bot
This page has not been fully proofread.
१३३
Appendix C
अस्मदो द्वयोश्च
पा. १.२.५९
आत्मोपक्षेपसङ्गेच्छामानैः शृङ्गायपि त्रिषा । ११, १६. दशरूपके २.४९
Stanza
८१.
Source
आदराद्वीक्षणं तत्र चक्षुः प्रीतिरितीर्यते ।
५.
आवेगः संभ्रमस्त्वरा ।
२३.
इत्यमरः ।
आशा तृष्णापि चायता ।
८१.
इत्यमरः ।
आशीर्नामाभिलषिते वस्तुन्याशंसनम् ।
¾.
आसन्न । यत्तरमणा हृष्टा स्वाधीनभर्तृका ।
२५.
दशरूपके २.२४
इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः ।
वाच्यः प्रतीयमानश्च सूक्ष्मोऽत्र द्विविधो मतः ॥ १२, ६७. काव्यादर्शे २.२५८
इष्टमर्थमनाख्याय साक्षात्तस्यैव सिद्धये ।
यत्प्रकारान्तराख्यानं पर्यायोक्तं मतं यथा ॥
२५. काव्यादर्शे २,२९३
इष्टार्थविरहव्याधिक्रोधतत्त्वावबोधनैः ।
दारिद्यताडनाक्षेपपरवृद्धयवलोकनैः ॥
निन्दापवादमानैश्च निर्वेदो निष्फलत्वधीः ।
अन्तर्वाष्पोद्गमध्याननिश्वासस्वावमाननैः ।
दैन्यगद्गदवैवण्यैरभिनेयो भवेदयम् ॥
११.
footuप्रायं सोपालम्भवचनं च न विरुद्धम् ।
सामोपक्षेपयुतं सविप्रलम्भकृतं नर्म ॥
६,९.
भारतीये ?
उचिते वासके या तु रतिसंभोगलालसा ।
मण्डनं कुरुते हृष्टा सा स्याद्वासकसज्जिका ॥
वासोपचारेणात्यर्थ भूषणग्रहणं भवेत् ।
रशनानूपुरप्रायं स्वनवञ्चैव यद्भवेत् ॥
२९. भारतीये २४.२०५
उत्थापितगृङ्गारं निरुद्धकरुणं निवृत्तवीररसम् ।
हास्यप्रवचनबहुलं नर्म त्रिविधं विजानीयात् ॥ १४.
भारतीये २३.४९
Appendix C
अस्मदो द्वयोश्च
पा. १.२.५९
आत्मोपक्षेपसङ्गेच्छामानैः शृङ्गायपि त्रिषा । ११, १६. दशरूपके २.४९
Stanza
८१.
Source
आदराद्वीक्षणं तत्र चक्षुः प्रीतिरितीर्यते ।
५.
आवेगः संभ्रमस्त्वरा ।
२३.
इत्यमरः ।
आशा तृष्णापि चायता ।
८१.
इत्यमरः ।
आशीर्नामाभिलषिते वस्तुन्याशंसनम् ।
¾.
आसन्न । यत्तरमणा हृष्टा स्वाधीनभर्तृका ।
२५.
दशरूपके २.२४
इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः ।
वाच्यः प्रतीयमानश्च सूक्ष्मोऽत्र द्विविधो मतः ॥ १२, ६७. काव्यादर्शे २.२५८
इष्टमर्थमनाख्याय साक्षात्तस्यैव सिद्धये ।
यत्प्रकारान्तराख्यानं पर्यायोक्तं मतं यथा ॥
२५. काव्यादर्शे २,२९३
इष्टार्थविरहव्याधिक्रोधतत्त्वावबोधनैः ।
दारिद्यताडनाक्षेपपरवृद्धयवलोकनैः ॥
निन्दापवादमानैश्च निर्वेदो निष्फलत्वधीः ।
अन्तर्वाष्पोद्गमध्याननिश्वासस्वावमाननैः ।
दैन्यगद्गदवैवण्यैरभिनेयो भवेदयम् ॥
११.
footuप्रायं सोपालम्भवचनं च न विरुद्धम् ।
सामोपक्षेपयुतं सविप्रलम्भकृतं नर्म ॥
६,९.
भारतीये ?
उचिते वासके या तु रतिसंभोगलालसा ।
मण्डनं कुरुते हृष्टा सा स्याद्वासकसज्जिका ॥
वासोपचारेणात्यर्थ भूषणग्रहणं भवेत् ।
रशनानूपुरप्रायं स्वनवञ्चैव यद्भवेत् ॥
२९. भारतीये २४.२०५
उत्थापितगृङ्गारं निरुद्धकरुणं निवृत्तवीररसम् ।
हास्यप्रवचनबहुलं नर्म त्रिविधं विजानीयात् ॥ १४.
भारतीये २३.४९