2025-04-20 14:32:33 by ambuda-bot
This page has not been fully proofread.
APPENDIX C. Index of Citations
Stanza
64.
अतः इनिठनाविति मत्वर्थे इनिप्रत्ययः ।
अत्याहिते हृदि न्यस्ते हस्त इस्युक्तत्वात् ।
अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ ।
दर्शस्पर्शनादीनि स संभोगो मुदान्वितः ॥
अनेककार्यव्यासङ्गात् यस्या नागच्छति प्रियः ।
कामतः सैव दुःखार्ता विरहोत्कण्ठिता मता ॥
अस्यास्तनुत्वं कम्पश्च पाण्डुता वाष्पनिर्गमः ।
19.
Source
पा. ५.२.१९५
१५,६०. दशरूपके ४.६९
निर्वेदश्वासदैन्याद्याः अनुभावा भवन्त्यमी ॥। ४५. भारतीये २४.२०६
अनौजवं तु मनसो दैन्यमित्यभिधीयते ।
शोकाधिव्याधिदारिद्यचिन्तौत्सुक्यादिभिर्भवेत् ॥
अङ्गानामपि शैथिल्यं देहसंस्कारवर्जनम् ।
अञ्चितं च शिरो बाष्पो वैस्वये तत्र जायते ॥ १३.
अन्यासङ्गात्समुचिते वासके नागतः प्रियः ।
यस्याः सा नाम दुःखार्ता खण्डितेत्यभिमन्यते ॥ ५.
अभितः परितः इत्यादिना द्वितीया ।
भारतीये २४.२०९
७१.
वार्तिकं-पा. २.३.२
अयुज्यमानस्य मिथः शब्दस्यार्थस्य वा पुनः ।
योजना क्रियते या सा युक्तिरित्युच्यते बुधैः ॥ १५.
अर्थे कृते च तादर्थ्ये निपातद्वयमीरितम् ।
असं तदभीष्टार्थाद् मीडाद्यैर्यन्निवर्तनम् ।
अवहित्थं भयन्रीडाधाष्टर्य कौटिल्यगौरवैः ।
आकारगोपनं तस्मिन्ननुभावा भवन्त्यमी ॥
अन्यथा कथनं दृष्टेरन्यथा चान्यथा स्थितिः ।
विषाददैन्यकृतके कथाभङ्गो मृषादरः ॥
११.
५.
१७.
Stanza
64.
अतः इनिठनाविति मत्वर्थे इनिप्रत्ययः ।
अत्याहिते हृदि न्यस्ते हस्त इस्युक्तत्वात् ।
अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ ।
दर्शस्पर्शनादीनि स संभोगो मुदान्वितः ॥
अनेककार्यव्यासङ्गात् यस्या नागच्छति प्रियः ।
कामतः सैव दुःखार्ता विरहोत्कण्ठिता मता ॥
अस्यास्तनुत्वं कम्पश्च पाण्डुता वाष्पनिर्गमः ।
19.
Source
पा. ५.२.१९५
१५,६०. दशरूपके ४.६९
निर्वेदश्वासदैन्याद्याः अनुभावा भवन्त्यमी ॥। ४५. भारतीये २४.२०६
अनौजवं तु मनसो दैन्यमित्यभिधीयते ।
शोकाधिव्याधिदारिद्यचिन्तौत्सुक्यादिभिर्भवेत् ॥
अङ्गानामपि शैथिल्यं देहसंस्कारवर्जनम् ।
अञ्चितं च शिरो बाष्पो वैस्वये तत्र जायते ॥ १३.
अन्यासङ्गात्समुचिते वासके नागतः प्रियः ।
यस्याः सा नाम दुःखार्ता खण्डितेत्यभिमन्यते ॥ ५.
अभितः परितः इत्यादिना द्वितीया ।
भारतीये २४.२०९
७१.
वार्तिकं-पा. २.३.२
अयुज्यमानस्य मिथः शब्दस्यार्थस्य वा पुनः ।
योजना क्रियते या सा युक्तिरित्युच्यते बुधैः ॥ १५.
अर्थे कृते च तादर्थ्ये निपातद्वयमीरितम् ।
असं तदभीष्टार्थाद् मीडाद्यैर्यन्निवर्तनम् ।
अवहित्थं भयन्रीडाधाष्टर्य कौटिल्यगौरवैः ।
आकारगोपनं तस्मिन्ननुभावा भवन्त्यमी ॥
अन्यथा कथनं दृष्टेरन्यथा चान्यथा स्थितिः ।
विषाददैन्यकृतके कथाभङ्गो मृषादरः ॥
११.
५.
१७.