This page has not been fully proofread.

Appendix A
 
मन्दं मुद्रितपांसवः परिपतज्ञातान्धकारा मरु-
द्वेगध्वस्त कुटीरकाग्रनिपतच्छिद्रेषु लब्धान्तराः ।
कर्मव्यप्रकुटुम्बिनीकुचभरस्वेदच्छिदः प्रावृषः
 
१२३
 
प्रारम्भे मदयन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥ १० ॥
इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा ।
पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी ॥११॥
 
सालक्तकं शतदलाधिककान्तिरम्यं
 
रात्रौ स्वधामनिकरारुणनूपुराङ्कम् ।
 
क्षिप्तं भृशं कुपितया तरलायताक्ष्या
 
सौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे ॥ १२ ॥
श्रुत्वाकस्मान्निशीथे नवधनरसितं विश्लथाङ्गं पतन्त्या
 
शय्याया भूमिपृष्ठे करतलधृतया दुःखितालीजनेन ।
सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटोपान्तदीर्णाश्रुबिन्दु
 
स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थवध्वा ॥ १३ ॥
पीतो यतः प्रभृति कामपिपासितेन
 
तस्या मयाधररसः प्रचरः प्रियायाः ।
 
तृष्णा ततः प्रभृति मे द्विगुणत्वमेति
 
लावण्यमस्ति बहु तत्र किमत्र चित्रम् ॥ १४ ॥
 
,
 
III Eastern Recension [ Simon 's II Recension ]
Ravicandra omits ( १ ) नापेतोऽनुनयेन ०, ( २ ) आस्तां
विश्वसनं •, (३) आलम्ब्याङ्गण० (४) लोलभ्रूलतया ०, ( ५ ) ग्लानं
पाण्डु कृशं०, ( ६ ) सन्त्येवात्र गृहे गृहे ०, (७) निःश्वासाः वदनं ०,
(८) अद्यारभ्य यदि प्रिये०, ( ९ ) चरणपतनं सख्यालापा०, (१०) अहं
तेनाहूता०, (११) चक्षुःप्रीति, which are found in Vema, Arjuna
and Rudrama ; he omits ( १२ ) कान्ते तल्पमुपागते found in Vema
and Arjuna, (१३) ततश्चाभिज्ञाय ०, (१४) अनल्पचिन्ताभर •
(१५) इति प्रिये पृच्छाते ०, (१६) यास्यामीति समुद्यतस्य०,
(१७) सैवाहं
 
,