This page has not been fully proofread.

Appendix A
 
II
 
इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमथ किं
 
गमिष्यामो यामो भवतु गमनेनाथ भवतु ।
पुरा येनैव मे चिरमनुसृता चित्तपदवी
 
१२१
 
स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥ १३ ॥
तन्वङ्गया गुरुसंनिधौ नयनयोर्यद्वारि संस्तम्भितं
 
तेनान्तर्गलितेन मन्मथशिखी सिक्तो वियोगोद्भवः ।
मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता
श्वासायाससमाकुलालिसरणिव्याजेन धूमावली ॥ १४ ॥
 
प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा
पर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य ।
हो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा
 
सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥ १५ ॥
 
Rudramadevakumāra's text
 
Rudramadevakumāra excludes the same
 
verses
 
of
 
the Sṛngāradipika as are excluded by Arjunavarmadeva-
with the exception of सालक्तकेन नवपल्लव etc. (101).
 
All the verses from Arjunavarmadeva's text, (with
the exception of प्रासादे सा ) which are excluded by
yemabhūpāla are found in his text. The verses कान्ते
तल्पमुपागते (97 of Vema ) and लाक्षालक्ष्म ( 71 of Vema ) which
are common to Arjunavarmadeva and Vemabhūpāla, are ex-
cluded by Rudramadevakumāra.
 
He further gives the following stanzas which are not
found either in the Southern or Western recension: _
प्रयच्छाहार मे यदि तव रहोवृत्तमखिलं
 
मया वाच्यं चोन्वैरिति गृहशुके जल्पति शनैः ।
वधूर्वक्त्रं व्रीडाभरनभितमन्तर्विहसितं
 
हरत्यर्धोन्मीलनलिनमनिलावर्जितमिव ॥ १ ॥