2025-04-20 14:32:31 by ambuda-bot
This page has not been fully proofread.
APPENDIX A. Western Recension
[ Simon's III recension ]
The text of Arjunavarmadeva excludes the following
verses from the text of Vemabhūpāla :-
(६) पुष्पोद्भेदमवाप्य •
(१) नभसि जलदलक्ष्मी • (२) स्मररसनदी ० (३) निःशेषच्युतचन्दनं ०
(४) आयस्ता कलहं • (५) कचित्ताम्बूलाक्तः •
(७) शठान्यस्याः काञ्ची० (८) अच्छिन्नं नयनाम्बु० (९) रोहन्तौ प्रथमं ●
(१०) पराची कोपेन ० (११) स्विनं केन मुखं० (१२) नान्तः प्रवेशम
(१३) प्रियकृतपटस्तेय ० (१४) सालक्तकेन नव०
०
Vemabhūpāla excludes the following 15 stanzas in-
cluded by Arjunavarmadeva
धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं
दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता !
अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितं
ग्रामीणैः पुनरध्वगस्य वसतिर्मामे निषिद्धा यथा ॥ १ ॥
मलयमरुतां त्राता वाता विकासितमल्लिका-
परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि ।
घन घटयितुं तं निःस्नेहं य एव निवर्तने
प्रभवति गवां किं नरिछन्नं स एव धनञ्जयः ॥ २ ॥
सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रयैर पटवो जाताः स्म इत्यद्भुतम् ॥ ३ ॥
पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः
प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः ।
स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो
गता येन व्यक्ति पुनरवयवैः सैव तरुणी ॥। ४ ॥
[ Simon's III recension ]
The text of Arjunavarmadeva excludes the following
verses from the text of Vemabhūpāla :-
(६) पुष्पोद्भेदमवाप्य •
(१) नभसि जलदलक्ष्मी • (२) स्मररसनदी ० (३) निःशेषच्युतचन्दनं ०
(४) आयस्ता कलहं • (५) कचित्ताम्बूलाक्तः •
(७) शठान्यस्याः काञ्ची० (८) अच्छिन्नं नयनाम्बु० (९) रोहन्तौ प्रथमं ●
(१०) पराची कोपेन ० (११) स्विनं केन मुखं० (१२) नान्तः प्रवेशम
(१३) प्रियकृतपटस्तेय ० (१४) सालक्तकेन नव०
०
Vemabhūpāla excludes the following 15 stanzas in-
cluded by Arjunavarmadeva
धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं
दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता !
अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितं
ग्रामीणैः पुनरध्वगस्य वसतिर्मामे निषिद्धा यथा ॥ १ ॥
मलयमरुतां त्राता वाता विकासितमल्लिका-
परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि ।
घन घटयितुं तं निःस्नेहं य एव निवर्तने
प्रभवति गवां किं नरिछन्नं स एव धनञ्जयः ॥ २ ॥
सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रयैर पटवो जाताः स्म इत्यद्भुतम् ॥ ३ ॥
पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः
प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः ।
स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो
गता येन व्यक्ति पुनरवयवैः सैव तरुणी ॥। ४ ॥