2025-04-20 14:32:30 by ambuda-bot
This page has not been fully proofread.
११८
अमरुशतकम्
Whosoever, sinning in love, is struck by the beloved
with her foot, with lac dye on, tender as a young sprout,
clasped with an anklet, and languid through passion, him
the divine God of love marks as his own ! ( 101 )
इत्यमरशतकमूलं समाप्तम् । स्पष्टोऽर्थः । अत्र दयितया पादेन ताडितोऽपि
स भगवता मकरध्वजेनाङ्गीकृत इत्यनेन नानाविधैरुपचारैरुपलालितः किमुते'-
त्ययमर्थः सूचितः । एतावता काम पुरुषार्थस्योपादेयत्वमुक्तं भवति ।
( १ ) D1,D2,D3,Mg, Mt, Bm drop the sentence ( २ ) D,
D2, D, किमुच्यते इत्ययमर्थः । ( ३ ) D3 सर्वेषामुपादेयत्वमुक्तं
श्रीवीरनारायणसकल विद्याविशारदपेद्दकोमटिवेमभूपालविरचिता
इति
शृङ्गौरदीपिका समाप्ता ।
( १ ) D, श्रीवीरनायक ० ( २ ) Mt शृङ्गारदीपिकाख्या अमरुकव्याख्या
समाप्ता । D♭ शृङ्गारदीपिकाटीका
अमरुशतकम्
Whosoever, sinning in love, is struck by the beloved
with her foot, with lac dye on, tender as a young sprout,
clasped with an anklet, and languid through passion, him
the divine God of love marks as his own ! ( 101 )
इत्यमरशतकमूलं समाप्तम् । स्पष्टोऽर्थः । अत्र दयितया पादेन ताडितोऽपि
स भगवता मकरध्वजेनाङ्गीकृत इत्यनेन नानाविधैरुपचारैरुपलालितः किमुते'-
त्ययमर्थः सूचितः । एतावता काम पुरुषार्थस्योपादेयत्वमुक्तं भवति ।
( १ ) D1,D2,D3,Mg, Mt, Bm drop the sentence ( २ ) D,
D2, D, किमुच्यते इत्ययमर्थः । ( ३ ) D3 सर्वेषामुपादेयत्वमुक्तं
श्रीवीरनारायणसकल विद्याविशारदपेद्दकोमटिवेमभूपालविरचिता
इति
शृङ्गौरदीपिका समाप्ता ।
( १ ) D, श्रीवीरनायक ० ( २ ) Mt शृङ्गारदीपिकाख्या अमरुकव्याख्या
समाप्ता । D♭ शृङ्गारदीपिकाटीका