This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
११५
 
My deep sighs scorch my face, my heart is torn right
up from the roots; sleep has deserted me; the sweet face
of the loved one is not seen; night and day I weep; and
my limbs dry up. How did I despise my lover in that
way, even when he fell at my feet ? Friends, what merit
had you in mind, that you made me assume anger towards
my lover ? 198 )
 
हे सख्यः यस्मात्पादपतितः प्रेयांस्तथा तेन प्रकारेणोपेक्षितोऽनादृत-
स्तस्मान्निश्वासा वदनं मुखं दहन्ति शोषयन्ति । हृदयं हृत्पुटं निर्मूलं निरवशेष-
मुन्मूल्यते उत्पाट्यते संतापेनेति शेषः । निद्रा नैति न प्राप्नोति । प्रियमुखं
न दृश्यते नक्तंदिवं रत्रिंदिवं रुद्यते अश्रुमोचनं क्रियते । अङ्गं शोष-
मुपैति । हे सख्यः कं गुणं किं प्रयोजनमाकलय्य विचार्य दयिते प्रिये वयं
मानमीर्थ्याकोपं कारिता माहिता भवतीभिरिति शेष इति संबन्धः । संज्वरो
नाम दशाविशेषः । नायिका स्वीया मुग्धा च । किं च कलहान्तरिता ।
नायकः शठः । विप्रलम्भाङ्गारः । अत्र विप्रलम्भकृतं सोपालम्भवचनं नर्म ।
आक्षेपोऽलंकारः ।
 
( १ ) D2, D, सखीनां प्रेरणया गृहागतं प्रणमन्तं प्रियं निरस्य
पश्चात्तापं गता नायिकामुपालभते ; Mt गृहागतं अनुनयन्तं प्रियं निरस्य etc.
( ३ ) Dg पादप्रणतः सन् किमुपेक्षितः किमर्थमनादृतः तस्मान्निश्वासा वदनं
दहन्ति ( ३ ) D, D2, D5 उद्घाट्यते ; D उत्खाद्यते
 
अत्यन्तापराधिनि प्रिये समागते सति कुपिताया नायिकाया आकारगोपन-
प्रकारं कविराह-
 
नान्तःप्रवेशमरुणद्विमुखी न चासी-
 
दावट रोषपरुषाणि न चाक्षराणि ।
सा केवलं सरलपक्ष्मभिरक्षिपातैः
 
कान्तं विलोकितवती जननिर्विशेषम् ॥ ९९ ॥
 
(c) Oa °भिरश्रुपातैः
 
She did not bar his entry into the house, nor did she
avert her face, nor speak harsh, angry words; only with