2025-04-20 14:32:30 by ambuda-bot
This page has not been fully proofread.
११४
अमरुशतकम्
( a ) O स्वयं बन्धनात् (b ) D, वासो विश्लथमेखला० (c) Mg
मुहु: ; D, सांप्रतमहं (d ) D, रतं नु ; Dg रतं तु वा कथ० ; Mg रतं
च कीदृशमिति
When the husband came to the bed, the knot of the
garment released of itself instantly; and the garment, too,
held by the loosened girdle, slightly covered the hips; this
is all I remember now; but once locked in his embrace,
I do not recollect even faintly who he was, who was I, or
how was the love-dalliance. (97)
कान्ते प्रिये तल्पं शय्यामुपागते प्राप्ते सति नीवी वस्त्रग्रन्थिः तत्क्षणात्तत्काल-
मात्रात्स्वयमात्मना विगलिता मस्ता । तद्वासः शिथिलितनीवीकं वस्त्रं
श्लथमेखलागुणधृतं शिथिलितकाञ्चीसूत्रधारितं सन् नितम्बे कटिप्रदेशे किंचिदी-
प्रत्स्थितम् । हे सखि अहं केवलमेतावत्पूर्वोक्तमियदेव वेद्मि जानामि । तस्य
प्रियस्याङ्गसङ्गे पुनः गात्रस्पर्शे तु असौ कः अहं कास्मि रतं च किंरूपैमिति
स्वल्पापि स्मृतिर्न कथं कुतो हेतोरिति संबन्धः । जाड्यं नाम संचारी भावः ।
यथोक्तं दशरूपके- जाड्यमप्रतिपत्तिः स्यादिष्टानिष्ठेक्षणादिभिरिति । नायिका
स्वीया मध्या स्वाधीनपतिका च । नायकोऽनुकूलः । संभोगशृङ्गारः । आत्मो-
पक्षेपरूपं शृङ्गारि नर्म । जातिरलंकारः ।
( १ ) D, कवेर्वाक्यं ( २ ) D, शिथिलितनीविवस्त्रं ; D3 तस्या नीव्या
वासो वस्त्रं ( ३ ) D2,D,D, D5 शिथिल • ; Mg शिथिलीकृत •
( ४ ) D3 कीदृगुरूपं ; Mg कीदृशरूपं ( ५ ) Da has before this किं
च अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णीं-
भावादयस्तस्येति ॥ दशरूपके च
सखीनां प्रेरणया गृहीतमानानुनयन्तं प्रियं निरस्य पश्चात्तापं गतवती
नायिका ता उपालभते-
निश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मूल्यते
निद्रा नैति न दृश्यते प्रियमुखं नक्तंदिवं रुद्यते ।
सङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः
सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥ ९८ ॥
अमरुशतकम्
( a ) O स्वयं बन्धनात् (b ) D, वासो विश्लथमेखला० (c) Mg
मुहु: ; D, सांप्रतमहं (d ) D, रतं नु ; Dg रतं तु वा कथ० ; Mg रतं
च कीदृशमिति
When the husband came to the bed, the knot of the
garment released of itself instantly; and the garment, too,
held by the loosened girdle, slightly covered the hips; this
is all I remember now; but once locked in his embrace,
I do not recollect even faintly who he was, who was I, or
how was the love-dalliance. (97)
कान्ते प्रिये तल्पं शय्यामुपागते प्राप्ते सति नीवी वस्त्रग्रन्थिः तत्क्षणात्तत्काल-
मात्रात्स्वयमात्मना विगलिता मस्ता । तद्वासः शिथिलितनीवीकं वस्त्रं
श्लथमेखलागुणधृतं शिथिलितकाञ्चीसूत्रधारितं सन् नितम्बे कटिप्रदेशे किंचिदी-
प्रत्स्थितम् । हे सखि अहं केवलमेतावत्पूर्वोक्तमियदेव वेद्मि जानामि । तस्य
प्रियस्याङ्गसङ्गे पुनः गात्रस्पर्शे तु असौ कः अहं कास्मि रतं च किंरूपैमिति
स्वल्पापि स्मृतिर्न कथं कुतो हेतोरिति संबन्धः । जाड्यं नाम संचारी भावः ।
यथोक्तं दशरूपके- जाड्यमप्रतिपत्तिः स्यादिष्टानिष्ठेक्षणादिभिरिति । नायिका
स्वीया मध्या स्वाधीनपतिका च । नायकोऽनुकूलः । संभोगशृङ्गारः । आत्मो-
पक्षेपरूपं शृङ्गारि नर्म । जातिरलंकारः ।
( १ ) D, कवेर्वाक्यं ( २ ) D, शिथिलितनीविवस्त्रं ; D3 तस्या नीव्या
वासो वस्त्रं ( ३ ) D2,D,D, D5 शिथिल • ; Mg शिथिलीकृत •
( ४ ) D3 कीदृगुरूपं ; Mg कीदृशरूपं ( ५ ) Da has before this किं
च अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णीं-
भावादयस्तस्येति ॥ दशरूपके च
सखीनां प्रेरणया गृहीतमानानुनयन्तं प्रियं निरस्य पश्चात्तापं गतवती
नायिका ता उपालभते-
निश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मूल्यते
निद्रा नैति न दृश्यते प्रियमुखं नक्तंदिवं रुद्यते ।
सङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः
सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥ ९८ ॥