2025-04-20 14:32:29 by ambuda-bot
This page has not been fully proofread.
११२
धैर्ये कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया
वो मानपरि
अमरुशतक
परिकरः सिद्धिस्तु दैवे स्थिता ॥ ९५ ॥
The brows I have knitted for a long time; and so have
practised the closing of the eyes; I have also learnt with
effort how to avoid smiling; I have attempted to keep mum
and in order to show firmness, I have striven to steel my
heart with great effort: thus everything is ready for the
display of my resentment; and yet success depends upon
fate. (95)
मेदो भ्रूभङ्गश्चिरं गुणित आम्नातः । नयनयोर्नेत्रयोरामीलनं ईषन्नुकुलनं
अनादरदृष्टिरित्यर्थः । अभ्यैस्तमावर्तितम् । आदरेण प्रीत्या जायमानं हॅसितं
रोद्धुं निवारयितुं शिक्षितं शीलितम् । मौने अभाषणे अभियोग आस्था कृतो
निर्वर्तितः । इदं चेतोऽपि धैर्ये कर्तुं धैर्यकरणाय स्थिरीकृतं स्थिरत्वं नीतम् ।
एवं मया मानपरिग्रहे कोपपरिग्रहे परिकर: सामग्री कथंचित् कृच्छ्रेण बद्धः
सन्नद्धः । सिद्धिस्तु निर्वाणं तु दैवे भागधेये स्थितेति संबन्धः । नायिका
स्वीया मुग्धा च । नायकः शठः । आत्मोपक्षेपरूपं शृङ्गारि नर्म ।
आक्षेपोऽलंकारः ।
( १ ) Mg मानपरिग्रहणाय सखीभिः प्रोत्साहिता नायिका ताः प्रत्याह
( २ ) D, आवर्तितः ( ३ ) D1, D2 drop अनादरदृष्टि: ( ४ ) D, D2
have अनारतं before अभ्यस्त • ( ५ ) Mg, Mt explain स्मितं
( ६ ) D, कोपग्रहणे ( ७ ) D. D2, D, Mg निर्वहणं तु ( ८ ) D3, DA
Bm मध्या च
मानं कुरुष्व तत्र गुणोऽस्तीति संख्या बोधिता नायिका तां प्रत्याह-
खरपतनं सात्रालापा मनोहरचाटवः
कृशवरतनोर्गाढालेपो हठात्परिचुम्वनम् ।
इति बहुलो मानारम्भस्तथापि च नोत्सहे
हृदयदयितः कान्तः कामं कियत्र करोम्यहम् ॥ ९६ ॥
धैर्ये कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया
वो मानपरि
अमरुशतक
परिकरः सिद्धिस्तु दैवे स्थिता ॥ ९५ ॥
The brows I have knitted for a long time; and so have
practised the closing of the eyes; I have also learnt with
effort how to avoid smiling; I have attempted to keep mum
and in order to show firmness, I have striven to steel my
heart with great effort: thus everything is ready for the
display of my resentment; and yet success depends upon
fate. (95)
मेदो भ्रूभङ्गश्चिरं गुणित आम्नातः । नयनयोर्नेत्रयोरामीलनं ईषन्नुकुलनं
अनादरदृष्टिरित्यर्थः । अभ्यैस्तमावर्तितम् । आदरेण प्रीत्या जायमानं हॅसितं
रोद्धुं निवारयितुं शिक्षितं शीलितम् । मौने अभाषणे अभियोग आस्था कृतो
निर्वर्तितः । इदं चेतोऽपि धैर्ये कर्तुं धैर्यकरणाय स्थिरीकृतं स्थिरत्वं नीतम् ।
एवं मया मानपरिग्रहे कोपपरिग्रहे परिकर: सामग्री कथंचित् कृच्छ्रेण बद्धः
सन्नद्धः । सिद्धिस्तु निर्वाणं तु दैवे भागधेये स्थितेति संबन्धः । नायिका
स्वीया मुग्धा च । नायकः शठः । आत्मोपक्षेपरूपं शृङ्गारि नर्म ।
आक्षेपोऽलंकारः ।
( १ ) Mg मानपरिग्रहणाय सखीभिः प्रोत्साहिता नायिका ताः प्रत्याह
( २ ) D, आवर्तितः ( ३ ) D1, D2 drop अनादरदृष्टि: ( ४ ) D, D2
have अनारतं before अभ्यस्त • ( ५ ) Mg, Mt explain स्मितं
( ६ ) D, कोपग्रहणे ( ७ ) D. D2, D, Mg निर्वहणं तु ( ८ ) D3, DA
Bm मध्या च
मानं कुरुष्व तत्र गुणोऽस्तीति संख्या बोधिता नायिका तां प्रत्याह-
खरपतनं सात्रालापा मनोहरचाटवः
कृशवरतनोर्गाढालेपो हठात्परिचुम्वनम् ।
इति बहुलो मानारम्भस्तथापि च नोत्सहे
हृदयदयितः कान्तः कामं कियत्र करोम्यहम् ॥ ९६ ॥